Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 25 Наставление в Удумбарике >> Paribbājakānaṃ pajjhāyanaṃ
<< Назад ДН 25 Наставление в Удумбарике
Отображение колонок




Paribbājakānaṃ pajjhāyanaṃ Палийский оригинал

пали Комментарии
78."Siyā kho pana te, nigrodha, evamassa – 'antevāsikamyatā no samaṇo gotamo evamāhā'ti.
Na kho panetaṃ, nigrodha, evaṃ daṭṭhabbaṃ.
Yo eva vo [te (sī. syā.)] ācariyo, so eva vo ācariyo hotu.
Siyā kho pana te, nigrodha, evamassa – 'uddesā no cāvetukāmo samaṇo gotamo evamāhā'ti.
Na kho panetaṃ, nigrodha, evaṃ daṭṭhabbaṃ.
Yo eva vo uddeso so eva vo uddeso hotu.
Siyā kho pana te, nigrodha, evamassa – 'ājīvā no cāvetukāmo samaṇo gotamo evamāhā'ti.
Na kho panetaṃ, nigrodha, evaṃ daṭṭhabbaṃ.
Yo eva vo ājīvo, so eva vo ājīvo hotu.
Siyā kho pana te, nigrodha, evamassa – 'ye no dhammā akusalā akusalasaṅkhātā sācariyakānaṃ, tesu patiṭṭhāpetukāmo samaṇo gotamo evamāhā'ti.
Na kho panetaṃ, nigrodha, evaṃ daṭṭhabbaṃ.
Akusalā ceva vo te dhammā [vodhammā (ka.), te dhammā (syā.)] hontu akusalasaṅkhātā ca sācariyakānaṃ.
Siyā kho pana te, nigrodha, evamassa – 'ye no dhammā kusalā kusalasaṅkhātā sācariyakānaṃ, tehi vivecetukāmo samaṇo gotamo evamāhā'ti.
Na kho panetaṃ, nigrodha, evaṃ daṭṭhabbaṃ.
Kusalā ceva vo te dhammā hontu kusalasaṅkhātā ca sācariyakānaṃ.
Iti khvāhaṃ, nigrodha, neva antevāsikamyatā evaṃ vadāmi, napi uddesā cāvetukāmo evaṃ vadāmi, napi ājīvā cāvetukāmo evaṃ vadāmi, napi ye vo dhammā [napi ye kho dhammā (sī.), napi ye te dhammā (syā.), napi ye ca vo dhammā (ka.)] akusalā akusalasaṅkhātā sācariyakānaṃ, tesu patiṭṭhāpetukāmo evaṃ vadāmi, napi ye vo dhammā [napi ye kho dhammā (sī.), napi ye te dhammā (syā.), napi ye ca vo dhammā (ka.)] kusalā kusalasaṅkhātā sācariyakānaṃ, tehi vivecetukāmo evaṃ vadāmi.
Santi ca kho, nigrodha, akusalā dhammā appahīnā saṃkilesikā ponobbhavikā [ponobhavikā (ka.)] sadarā [saddarā (pī. ka.), sadarathā (syā. ka.)] dukkhavipākā āyatiṃ jātijarāmaraṇiyā, yesāhaṃ pahānāya dhammaṃ desemi.
Yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodānīyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti.
79.Evaṃ vutte, te paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā nisīdiṃsu yathā taṃ mārena pariyuṭṭhitacittā.
Atha kho bhagavato etadahosi – "sabbe pime moghapurisā phuṭṭhā pāpimatā.
Yatra hi nāma ekassapi na evaṃ bhavissati – 'handa mayaṃ aññāṇatthampi samaṇe gotame brahmacariyaṃ carāma, kiṃ karissati sattāho"'ti?
Atha kho bhagavā udumbarikāya paribbājakārāme sīhanādaṃ naditvā vehāsaṃ abbhuggantvā gijjhakūṭe pabbate paccupaṭṭhāsi [paccuṭṭhāsi (sī. syā. pī.)].
Sandhāno pana gahapati tāvadeva rājagahaṃ pāvisīti.
Udumbarikasuttaṃ niṭṭhitaṃ dutiyaṃ.
<< Назад ДН 25 Наставление в Удумбарике