Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 25 Наставление в Удумбарике >> Brahmacariyapariyosānasacchikiriyā
<< Назад ДН 25 Наставление в Удумбарике Далее >>
Отображение колонок




Brahmacariyapariyosānasacchikiriyā Палийский оригинал

пали Комментарии
77.Evaṃ vutte, nigrodho paribbājako bhagavantaṃ etadavoca – "accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yvāhaṃ evaṃ bhagavantaṃ avacāsiṃ.
Tassa me, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā"ti.
"Taggha tvaṃ [taṃ (sī. syā. pī.)], nigrodha, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yo maṃ tvaṃ evaṃ avacāsi.
Yato ca kho tvaṃ, nigrodha, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma.
Vuddhi hesā, nigrodha, ariyassa vinaye, yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjati.
Ahaṃ kho pana, nigrodha, evaṃ vadāmi –
'Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṃ dhammaṃ desemi.
Yathānusiṭṭhaṃ tathā [yathānusiṭṭhaṃ (?)] paṭipajjamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati sattavassāni.
Tiṭṭhantu, nigrodha, satta vassāni.
Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṃ dhammaṃ desemi.
Yathānusiṭṭhaṃ tathā paṭipajjamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati cha vassāni.
Pañca vassāni… cattāri vassāni… tīṇi vassāni… dve vassāni… ekaṃ vassaṃ.
Tiṭṭhatu, nigrodha, ekaṃ vassaṃ.
Etu viññū puriso asaṭho amāyāvī ujujātiko ahamanusāsāmi ahaṃ dhammaṃ desemi.
Yathānusiṭṭhaṃ tathā paṭipajjamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati satta māsāni.
Tiṭṭhantu, nigrodha, satta māsāni… cha māsāni… pañca māsāni … cattāri māsāni… tīṇi māsāni… dve māsāni… ekaṃ māsaṃ… aḍḍhamāsaṃ.
Tiṭṭhatu, nigrodha, aḍḍhamāso.
Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṃ dhammaṃ desemi.
Yathānusiṭṭhaṃ tathā paṭipajjamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati sattāhaṃ'.
<< Назад ДН 25 Наставление в Удумбарике Далее >>