Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 25 Наставление в Удумбарике >> Nigrodhassa pajjhāyanaṃ
<< Назад ДН 25 Наставление в Удумбарике Далее >>
Отображение колонок




Nigrodhassa pajjhāyanaṃ Палийский оригинал

пали Комментарии
75.Yadā aññāsi sandhāno gahapati – "aññadatthu kho dānime aññatitthiyā paribbājakā bhagavato bhāsitaṃ sussūsanti, sotaṃ odahanti, aññācittaṃ upaṭṭhāpentī"ti.
Atha [atha naṃ (ka.)] nigrodhaṃ paribbājakaṃ etadavoca – "iti kho, bhante nigrodha, yaṃ maṃ tvaṃ avacāsi – 'yagghe, gahapati, jāneyyāsi, kena samaṇo gotamo saddhiṃ sallapati, kena sākacchaṃ samāpajjati, kena paññāveyyattiyaṃ samāpajjati, suññāgārahatā samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo nālaṃ sallāpāya, so antamantāneva sevati; seyyathāpi nāma gokāṇā pariyantacārinī antamantāneva sevati.
Evameva suññāgārahatā samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo nālaṃ sallāpāya; so antamantāneva sevati; iṅgha, gahapati, samaṇo gotamo imaṃ parisaṃ āgaccheyya, ekapañheneva naṃ saṃsādeyyāma, tucchakumbhīva naṃ maññe orodheyyāmā'ti.
Ayaṃ kho so, bhante, bhagavā arahaṃ sammāsambuddho idhānuppatto, aparisāvacaraṃ pana naṃ karotha, gokāṇaṃ pariyantacāriniṃ karotha, ekapañheneva naṃ saṃsādetha, tucchakumbhīva naṃ orodhethā"ti.
Evaṃ vutte, nigrodho paribbājako tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.
76.Atha kho bhagavā nigrodhaṃ paribbājakaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā nigrodhaṃ paribbājakaṃ etadavoca – "saccaṃ kira, nigrodha, bhāsitā te esā vācā"ti?
"Saccaṃ, bhante, bhāsitā me esā vācā, yathābālena yathāmūḷhena yathāakusalenā"ti.
"Taṃ kiṃ maññasi, nigrodha.
Kinti te sutaṃ paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 'ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, evaṃ su te bhagavanto saṃgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti.
Seyyathidaṃ – rājakathaṃ corakathaṃ - pe - itibhavābhavakathaṃ iti vā.
Seyyathāpi tvaṃ etarahi sācariyako.
Udāhu, evaṃ su te bhagavanto araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, seyyathāpāhaṃ etarahī'ti.
"Sutaṃ metaṃ, bhante.
Paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 'ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, na evaṃ su [nāssu (sī. pī.)] te bhagavanto saṃgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti.
Seyyathidaṃ – rājakathaṃ corakathaṃ - pe - itibhavābhavakathaṃ iti vā, seyyathāpāhaṃ etarahi sācariyako.
Evaṃ su te bhagavanto araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, seyyathāpi bhagavā etarahī"'ti.
"Tassa te, nigrodha, viññussa sato mahallakassa na etadahosi – 'buddho so bhagavā bodhāya dhammaṃ deseti, danto so bhagavā damathāya dhammaṃ deseti, santo so bhagavā samathāya dhammaṃ deseti, tiṇṇo so bhagavā taraṇāya dhammaṃ deseti, parinibbuto so bhagavā parinibbānāya dhammaṃ desetī"'ti?
<< Назад ДН 25 Наставление в Удумбарике Далее >>