| пали | Комментарии | 
        
    	        	| 73."Kittāvatā pana, bhante, tapojigucchā aggappattā ca hoti sārappattā ca? |  | 
        
    	        	| Sādhu me, bhante, bhagavā tapojigucchāya aggaññeva pāpetu, sāraññeva pāpetū"ti. |  | 
        
    	        	| "Idha, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. |  | 
        
    	        	| Kathañca, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti - pe - yato kho, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. |  | 
        
    	        	| So abhiharati no hīnāyāvattati. |  | 
        
    	        	| So vivittaṃ senāsanaṃ bhajati - pe - so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā - pe - upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. |  | 
        
    	        	| So anekavihitaṃ pubbenivāsaṃ anussarati. |  | 
        
    	        	| Seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo - pe - iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. |  | 
        
    	        	| So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti – 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. |  | 
        
    	        	| Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. |  | 
        
    	        	| Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. |  | 
        
    	        	| Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. |  | 
        
    	        	| Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. |  | 
        
    	        	| "Taṃ kiṃ maññasi, nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā"ti? |  | 
        
    	        	| "Addhā kho, bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā"ti. |  | 
        
    	        	| 74."Ettāvatā kho, nigrodha, tapojigucchā aggappattā ca hoti sārappattā ca. |  | 
        
    	        	| Iti kho, nigrodha [iti nigrodha (syā.)], yaṃ maṃ tvaṃ avacāsi – 'ko nāma so, bhante, bhagavato dhammo, yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariya'nti. |  | 
        
    	        	| Iti kho taṃ, nigrodha, ṭhānaṃ uttaritarañca paṇītatarañca, yenāhaṃ sāvake vinemi, yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariya"nti. |  | 
        
    	        	| Evaṃ vutte, te paribbājakā unnādino uccāsaddamahāsaddā ahesuṃ – "ettha mayaṃ anassāma sācariyakā, na mayaṃ ito bhiyyo uttaritaraṃ pajānāmā"ti. |  |