Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 25 Наставление в Удумбарике >> Parisuddhapapaṭikappattakathā
<< Назад ДН 25 Наставление в Удумбарике Далее >>
Отображение колонок




Parisuddhapapaṭikappattakathā Палийский оригинал

пали Комментарии
64."Idha, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attamano hoti na paripuṇṇasaṅkappo.
Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attamano hoti na paripuṇṇasaṅkappo.
Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
"Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attānukkaṃseti na paraṃ vambheti - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti.
"Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na majjati na mucchati na pamādamāpajjati - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti.
65."Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti.
"Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti.
"Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na majjati na mucchati na pamādamāpajjati - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti.
66."Puna caparaṃ, nigrodha, tapassī bhojanesu na vodāsaṃ āpajjati – 'idaṃ me khamati, idaṃ me nakkhamatī'ti.
So yañca khvassa nakkhamati, taṃ anapekkho pajahati.
Yaṃ panassa khamati, taṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti.
"Puna caparaṃ, nigrodha, tapassī na tapaṃ samādiyati lābhasakkārasilokanikantihetu – 'sakkarissanti maṃ rājāno rājamahāmattā khattiyā brāhmaṇā gahapatikā titthiyā'ti - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti.
67."Puna caparaṃ, nigrodha, tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā nāpasādetā hoti – 'kiṃ panāyaṃ sambahulājīvo sabbaṃ saṃbhakkheti.
Seyyathidaṃ – mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ, asanivicakkaṃ dantakūṭaṃ, samaṇappavādenā'ti - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti.
"Puna caparaṃ, nigrodha, tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkariyamānaṃ garu kariyamānaṃ māniyamānaṃ pūjiyamānaṃ.
Disvā tassa na evaṃ hoti – 'imañhi nāma sambahulājīvaṃ kulesu sakkaronti garuṃ karonti mānenti pūjenti.
Maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garuṃ karonti na mānenti na pūjentī'ti, iti so issāmacchariyaṃ kulesu nuppādetā hoti - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti.
68."Puna caparaṃ, nigrodha, tapassī na āpāthakanisādī hoti - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti.
"Puna caparaṃ, nigrodha, tapassī na attānaṃ adassayamāno kulesu carati – 'idampi me tapasmiṃ, idampi me tapasmi'nti - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti.
"Puna caparaṃ, nigrodha, tapassī na kañcideva paṭicchannaṃ sevati, so – 'khamati te ida'nti puṭṭho samāno akkhamamānaṃ āha – 'nakkhamatī'ti.
Khamamānaṃ āha – 'khamatī'ti.
Iti so sampajānamusā na bhāsitā hoti - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti.
"Puna caparaṃ, nigrodha, tapassī tathāgatassa vā tathāgatasāvakassa vā dhammaṃ desentassa santaṃyeva pariyāyaṃ anuññeyyaṃ anujānāti - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti.
69."Puna caparaṃ, nigrodha, tapassī akkodhano hoti anupanāhī.
Yampi, nigrodha, tapassī akkodhano hoti anupanāhī evaṃ so tasmiṃ ṭhāne parisuddho hoti.
"Puna caparaṃ, nigrodha, tapassī amakkhī hoti apaḷāsī - pe - anissukī hoti amaccharī… asaṭho hoti amāyāvī… atthaddho hoti anatimānī… na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato… na micchādiṭṭhiko hoti na antaggāhikāya diṭṭhiyā samannāgato… na sandiṭṭhiparāmāsī hoti na ādhānaggāhī suppaṭinissaggī.
Yampi, nigrodha, tapassī na sandiṭṭhiparāmāsī hoti na ādhānaggāhī suppaṭinissaggī. {…} - выделенного фрагмента нет на Пали, хотя, по логике повторов того текста, что идёт выше, фрагмент должен быть.
Все комментарии (1)
Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
"Taṃ kiṃ maññasi, nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā"ti?
"Addhā kho, bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā"ti.
"Na kho, nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca; api ca kho papaṭikappattā [pappaṭikapattā (ka.)] hotī"ti.
<< Назад ДН 25 Наставление в Удумбарике Далее >>