| пали | Комментарии | 
        
    	        	| 49.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. |  | 
        
    	        	| Tena kho pana samayena nigrodho paribbājako udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ tiṃsamattehi paribbājakasatehi. |  | 
        
    	        	| Atha kho sandhāno gahapati divā divassa [divādivasseva (sī. syā. pī.)] rājagahā nikkhami bhagavantaṃ dassanāya. |  | 
        
    	        	| Atha kho sandhānassa gahapatissa etadahosi – "akālo kho bhagavantaṃ dassanāya. |  | 
        
    	        	| Paṭisallīno bhagavā. |  | 
        
    	        	| Manobhāvanīyānampi bhikkhūnaṃ asamayo dassanāya. |  | 
        
    	        	| Paṭisallīnā manobhāvanīyā bhikkhū. |  | 
        
    	        	| Yaṃnūnāhaṃ yena udumbarikāya paribbājakārāmo, yena nigrodho paribbājako tenupasaṅkameyya"nti. |  | 
        
    	        	| Atha kho sandhāno gahapati yena udumbarikāya paribbājakārāmo, tenupasaṅkami. |  | 
        
    	        	| 50.Tena kho pana samayena nigrodho paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā. |  | 
        
    	        	| Seyyathidaṃ – rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. |  | 
        
    	        	| 51.Addasā kho nigrodho paribbājako sandhānaṃ gahapatiṃ dūratova āgacchantaṃ. |  | 
        
    	        	| Disvā sakaṃ parisaṃ saṇṭhāpesi – "appasaddā bhonto hontu, mā bhonto saddamakattha. |  | 
        
    	        	| Ayaṃ samaṇassa gotamassa sāvako āgacchati sandhāno gahapati. |  | 
        
    	        	| Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā rājagahe paṭivasanti, ayaṃ tesaṃ aññataro sandhāno gahapati. |  | 
        
    	        	| Appasaddakāmā kho panete āyasmanto appasaddavinītā, appasaddassa vaṇṇavādino. |  | 
        
    	        	| Appeva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā"ti. |  | 
        
    	        	| Evaṃ vutte te paribbājakā tuṇhī ahesuṃ. |  | 
        
    	        	| 52.Atha kho sandhāno gahapati yena nigrodho paribbājako tenupasaṅkami, upasaṅkamitvā nigrodhena paribbājakena saddhiṃ sammodi. |  | 
        
    	        	| Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. |  | 
        
    	        	| Ekamantaṃ nisinno kho sandhāno gahapati nigrodhaṃ paribbājakaṃ etadavoca – "aññathā kho ime bhonto aññatitthiyā paribbājakā saṅgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti. |  | 
        
    	        	| Seyyathidaṃ – rājakathaṃ - pe - itibhavābhavakathaṃ iti vā. |  | 
        
    	        	| Aññathā kho [ca (sī. pī.)] pana so bhagavā araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānī"ti. |  | 
        
    	        	| 53.Evaṃ vutte nigrodho paribbājako sandhānaṃ gahapatiṃ etadavoca – "yagghe gahapati, jāneyyāsi, kena samaṇo gotamo saddhiṃ sallapati, kena sākacchaṃ samāpajjati, kena paññāveyyattiyaṃ samāpajjati? |  | 
        
    	        	| Suññāgārahatā samaṇassa gotamassa paññā aparisāvacaro samaṇo gotamo nālaṃ sallāpāya. |  | 
        
    	        	| So antamantāneva sevati [antapantāneva (syā.)]. |  | 
        
    	        	| Seyyathāpi nāma gokāṇā pariyantacārinī antamantāneva sevati. |  | 
        
    	        	| Evameva suññāgārahatā samaṇassa gotamassa paññā; aparisāvacaro samaṇo gotamo; nālaṃ sallāpāya. |  | 
        
    	        	| So antamantāneva sevati. |  | 
        
    	        	| Iṅgha, gahapati, samaṇo gotamo imaṃ parisaṃ āgaccheyya, ekapañheneva naṃ saṃsādeyyāma [saṃhareyyāma (ka.)], tucchakumbhīva naṃ maññe orodheyyāmā"ti. |  | 
        
    	        	| 54.Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sandhānassa gahapatissa nigrodhena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ. |  | 
        
    	        	| Atha kho bhagavā gijjhakūṭā pabbatā orohitvā yena sumāgadhāya tīre moranivāpo tenupasaṅkami; upasaṅkamitvā sumāgadhāya tīre moranivāpe abbhokāse caṅkami. |  | 
        
    	        	| Addasā kho nigrodho paribbājako bhagavantaṃ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṃ. |  | 
        
    	        	| Disvāna sakaṃ parisaṃ saṇṭhāpesi – "appasaddā bhonto hontu, mā bhonto saddamakattha, ayaṃ samaṇo gotamo sumāgadhāya tīre moranivāpe abbhokāse caṅkamati. |  | 
        
    	        	| Appasaddakāmo kho pana so āyasmā, appasaddassa vaṇṇavādī. |  | 
        
    	        	| Appeva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyya. |  | 
        
    	        	| Sace samaṇo gotamo imaṃ parisaṃ āgaccheyya, imaṃ taṃ pañhaṃ puccheyyāma – 'ko nāma so, bhante, bhagavato dhammo, yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariya'nti? |  | 
        
    	        	| Evaṃ vutte te paribbājakā tuṇhī ahesuṃ. |  |