Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 25 Наставление в Удумбарике >> Nigrodhaparibbājakavatthu
ДН 25 Наставление в Удумбарике Далее >>
Отображение колонок




Nigrodhaparibbājakavatthu Палийский оригинал

пали Комментарии
49.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
Tena kho pana samayena nigrodho paribbājako udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ tiṃsamattehi paribbājakasatehi.
Atha kho sandhāno gahapati divā divassa [divādivasseva (sī. syā. pī.)] rājagahā nikkhami bhagavantaṃ dassanāya.
Atha kho sandhānassa gahapatissa etadahosi – "akālo kho bhagavantaṃ dassanāya.
Paṭisallīno bhagavā.
Manobhāvanīyānampi bhikkhūnaṃ asamayo dassanāya.
Paṭisallīnā manobhāvanīyā bhikkhū.
Yaṃnūnāhaṃ yena udumbarikāya paribbājakārāmo, yena nigrodho paribbājako tenupasaṅkameyya"nti.
Atha kho sandhāno gahapati yena udumbarikāya paribbājakārāmo, tenupasaṅkami.
50.Tena kho pana samayena nigrodho paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā.
Seyyathidaṃ – rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā.
51.Addasā kho nigrodho paribbājako sandhānaṃ gahapatiṃ dūratova āgacchantaṃ.
Disvā sakaṃ parisaṃ saṇṭhāpesi – "appasaddā bhonto hontu, mā bhonto saddamakattha.
Ayaṃ samaṇassa gotamassa sāvako āgacchati sandhāno gahapati.
Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā rājagahe paṭivasanti, ayaṃ tesaṃ aññataro sandhāno gahapati.
Appasaddakāmā kho panete āyasmanto appasaddavinītā, appasaddassa vaṇṇavādino.
Appeva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā"ti.
Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.
52.Atha kho sandhāno gahapati yena nigrodho paribbājako tenupasaṅkami, upasaṅkamitvā nigrodhena paribbājakena saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho sandhāno gahapati nigrodhaṃ paribbājakaṃ etadavoca – "aññathā kho ime bhonto aññatitthiyā paribbājakā saṅgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti.
Seyyathidaṃ – rājakathaṃ - pe - itibhavābhavakathaṃ iti vā.
Aññathā kho [ca (sī. pī.)] pana so bhagavā araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānī"ti.
53.Evaṃ vutte nigrodho paribbājako sandhānaṃ gahapatiṃ etadavoca – "yagghe gahapati, jāneyyāsi, kena samaṇo gotamo saddhiṃ sallapati, kena sākacchaṃ samāpajjati, kena paññāveyyattiyaṃ samāpajjati?
Suññāgārahatā samaṇassa gotamassa paññā aparisāvacaro samaṇo gotamo nālaṃ sallāpāya.
So antamantāneva sevati [antapantāneva (syā.)].
Seyyathāpi nāma gokāṇā pariyantacārinī antamantāneva sevati.
Evameva suññāgārahatā samaṇassa gotamassa paññā; aparisāvacaro samaṇo gotamo; nālaṃ sallāpāya.
So antamantāneva sevati.
Iṅgha, gahapati, samaṇo gotamo imaṃ parisaṃ āgaccheyya, ekapañheneva naṃ saṃsādeyyāma [saṃhareyyāma (ka.)], tucchakumbhīva naṃ maññe orodheyyāmā"ti.
54.Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sandhānassa gahapatissa nigrodhena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ.
Atha kho bhagavā gijjhakūṭā pabbatā orohitvā yena sumāgadhāya tīre moranivāpo tenupasaṅkami; upasaṅkamitvā sumāgadhāya tīre moranivāpe abbhokāse caṅkami.
Addasā kho nigrodho paribbājako bhagavantaṃ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṃ.
Disvāna sakaṃ parisaṃ saṇṭhāpesi – "appasaddā bhonto hontu, mā bhonto saddamakattha, ayaṃ samaṇo gotamo sumāgadhāya tīre moranivāpe abbhokāse caṅkamati.
Appasaddakāmo kho pana so āyasmā, appasaddassa vaṇṇavādī.
Appeva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyya.
Sace samaṇo gotamo imaṃ parisaṃ āgaccheyya, imaṃ taṃ pañhaṃ puccheyyāma – 'ko nāma so, bhante, bhagavato dhammo, yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariya'nti?
Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.
ДН 25 Наставление в Удумбарике Далее >>