| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Охрана дверей чувств Палийский оригинал
| пали | Комментарии |
| 365.Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi – | |
| "Kathaṃ paṭipanno pana, mārisa, bhikkhu indriyasaṃvarāya paṭipanno hotī"ti? | |
| "Cakkhuviññeyyaṃ rūpaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. | |
| Sotaviññeyyaṃ saddaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. | |
| Ghānaviññeyyaṃ gandhaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. | |
| Jivhāviññeyyaṃ rasaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. | |
| Kāyaviññeyyaṃ phoṭṭhabbaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi. | |
| Manoviññeyyaṃ dhammaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampī"ti. | |
| Evaṃ vutte, sakko devānamindo bhagavantaṃ etadavoca – | |
| "Imassa kho ahaṃ, bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. | |
| Yathārūpaṃ, bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ. | |
| Yathārūpañca kho, bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ. | |
| Yathārūpañca kho, bhante, sotaviññeyyaṃ saddaṃ sevato - pe - ghānaviññeyyaṃ gandhaṃ sevato… jivhāviññeyyaṃ rasaṃ sevato… kāyaviññeyyaṃ phoṭṭhabbaṃ sevato… manoviññeyyaṃ dhammaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo manoviññeyyo dhammo na sevitabbo. | |
| Yathārūpañca kho, bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo manoviññeyyo dhammo sevitabbo. |
Здесь dhammaṃ уже как "представление" - интересно. Вроде у него был перевод "предмет". Все комментарии (1) |
| "Imassa kho me, bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānato tiṇṇā mettha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā"ti. | |
| 366.Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi – | |
| "Sabbeva nu kho, mārisa, samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā"ti? | |
| "Na kho, devānaminda, sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā"ti. | |
| "Kasmā pana, mārisa, na sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā"ti? | |
| "Anekadhātu nānādhātu kho, devānaminda, loko. | |
| Tasmiṃ anekadhātunānādhātusmiṃ loke yaṃ yadeva sattā dhātuṃ abhinivisanti, taṃ tadeva thāmasā parāmāsā abhinivissa voharanti – 'idameva saccaṃ moghamañña'nti. | |
| Tasmā na sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā"ti. | |
| "Sabbeva nu kho, mārisa, samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā"ti? | |
| "Na kho, devānaminda, sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā"ti. | |
| "Kasmā pana, mārisa, na sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā"ti? | |
| "Ye kho, devānaminda, bhikkhū taṇhāsaṅkhayavimuttā te accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā. | |
| Tasmā na sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā"ti. | |
| Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi. | |
| Attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi – "evametaṃ, bhagavā, evametaṃ, sugata. | |
| Tiṇṇā mettha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā"ti. | |
| 367.Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ etadavoca – | |
| "Ejā, bhante, rogo, ejā gaṇḍo, ejā sallaṃ, ejā imaṃ purisaṃ parikaḍḍhati tassa tasseva bhavassa abhinibbattiyā. | |
| Tasmā ayaṃ puriso uccāvacamāpajjati. | |
| Yesāhaṃ, bhante, pañhānaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu okāsakammampi nālatthaṃ, te me bhagavatā byākatā. | |
| Dīgharattānusayitañca pana [dīgharattānupassatā, yañca pana (syā.), dīgharattānusayino, yañca pana (sī. pī.)] me vicikicchākathaṃkathāsallaṃ, tañca bhagavatā abbuḷha"nti. | |
| "Abhijānāsi no tvaṃ, devānaminda, ime pañhe aññe samaṇabrāhmaṇe pucchitā"ti? | |
| "Abhijānāmahaṃ, bhante, ime pañhe aññe samaṇabrāhmaṇe pucchitā"ti. | |
| "Yathā kathaṃ pana te, devānaminda, byākaṃsu? | |
| Sace te agaru bhāsassū"ti. | |
| "Na kho me, bhante, garu yatthassa bhagavā nisinno bhagavantarūpo vā"ti. | |
| "Tena hi, devānaminda, bhāsassū"ti. | |
| "Yesvāhaṃ [yesāhaṃ (sī. syā. pī.)], bhante, maññāmi samaṇabrāhmaṇā āraññikā pantasenāsanāti, tyāhaṃ upasaṅkamitvā ime pañhe pucchāmi, te mayā puṭṭhā na sampāyanti, asampāyantā mamaṃyeva paṭipucchanti – 'ko nāmo āyasmā'ti? | |
| Tesāhaṃ puṭṭho byākaromi – 'ahaṃ kho, mārisa, sakko devānamindo'ti. | |
| Te mamaṃyeva uttari paṭipucchanti – 'kiṃ panāyasmā, devānaminda [devānamindo (sī. pī.)], kammaṃ katvā imaṃ ṭhānaṃ patto'ti? | |
| Tesāhaṃ yathāsutaṃ yathāpariyattaṃ dhammaṃ desemi. | |
| Te tāvatakeneva attamanā honti – 'sakko ca no devānamindo diṭṭho, yañca no apucchimhā, tañca no byākāsī'ti. | |
| Te aññadatthu mamaṃyeva sāvakā sampajjanti, na cāhaṃ tesaṃ. | |
| Ahaṃ kho pana, bhante, bhagavato sāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇo"ti. |