Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 21 Вопросы Сакки >> Сдержанность патимоккхой
<< Назад ДН 21 Вопросы Сакки Далее >>
Отображение колонок




Сдержанность патимоккхой Палийский оригинал

пали Комментарии
364.Itiha sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi –
"Kathaṃ paṭipanno pana, mārisa, bhikkhu pātimokkhasaṃvarāya paṭipanno hotī"ti?
"Kāyasamācāraṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi.
Vacīsamācāraṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampi.
Pariyesanaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabba"mpi.
"Kāyasamācāraṃpāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi asevitabbampīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?
Tattha yaṃ jaññā kāyasamācāraṃ 'imaṃ kho me kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī'ti, evarūpo kāyasamācāro na sevitabbo. Вот это интересно: поведение (samācāra) и kusalā/akusalā dhammā вместе в одном предложении.
Все комментарии (1)
Tattha yaṃ jaññā kāyasamācāraṃ 'imaṃ kho me kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti, evarūpo kāyasamācāro sevitabbo.
Kāyasamācāraṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
"Vacīsamācāraṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampī'ti.
Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?
Tattha yaṃ jaññā vacīsamācāraṃ 'imaṃ kho me vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī'ti, evarūpo vacīsamācāro na sevitabbo.
Tattha yaṃ jaññā vacīsamācāraṃ 'imaṃ kho me vacīsamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti, evarūpo vacīsamācāro sevitabbo.
Vacīsamācāraṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
"Pariyesanaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?
Tattha yaṃ jaññā pariyesanaṃ 'imaṃ kho me pariyesanaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī'ti, evarūpā pariyesanā na sevitabbā.
Tattha yaṃ jaññā pariyesanaṃ 'imaṃ kho me pariyesanaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti, evarūpā pariyesanā sevitabbā.
Pariyesanaṃpāhaṃ, devānaminda, duvidhena vadāmi – sevitabbampi, asevitabbampīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
"Evaṃ paṭipanno kho, devānaminda, bhikkhu pātimokkhasaṃvarāya paṭipanno hotī"ti.
Itthaṃ bhagavā sakkassa devānamindassa pañhaṃ puṭṭho byākāsi.
Attamano sakko devānamindo bhagavato bhāsitaṃ abhinandi anumodi – "evametaṃ, bhagavā, evametaṃ, sugata.
Tiṇṇā mettha kaṅkhā vigatā kathaṃkathā bhagavato pañhaveyyākaraṇaṃ sutvā"ti.
<< Назад ДН 21 Вопросы Сакки Далее >>