Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 19 Наставление о великом попечителе >> Великий попечитель покинул мирскую жизнь
<< Назад ДН 19 Наставление о великом попечителе
Отображение колонок




Великий попечитель покинул мирскую жизнь Палийский оригинал

пали Комментарии
326."Atha kho, bho, mahāgovindo brāhmaṇo tassa sattāhassa accayena kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji.
Pabbajitaṃ pana mahāgovindaṃ brāhmaṇaṃ satta ca rājāno khattiyā muddhāvasittā satta ca brāhmaṇamahāsālā satta ca nhātakasatāni cattārīsā ca bhariyā sādisiyo anekāni ca khattiyasahassāni anekāni ca brāhmaṇasahassāni anekāni ca gahapatisahassāni anekehi ca itthāgārehi itthiyo kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā mahāgovindaṃ brāhmaṇaṃ agārasmā anagāriyaṃ pabbajitaṃ anupabbajiṃsu.
Tāya sudaṃ, bho, parisāya parivuto mahāgovindo brāhmaṇo gāmanigamarājadhānīsu cārikaṃ carati.
Yaṃ kho pana, bho, tena samayena mahāgovindo brāhmaṇo gāmaṃ vā nigamaṃ vā upasaṅkamati, tattha rājāva hoti raññaṃ, brahmāva brāhmaṇānaṃ, devatāva gahapatikānaṃ.
Tena kho pana samayena manussā khipanti vā upakkhalanti vā te evamāhaṃsu – "namatthu mahāgovindassa brāhmaṇassa, namatthu satta purohitassā"'ti.
327."Mahāgovindo, bho, brāhmaṇo mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ.
Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi.
Karuṇāsahagatena cetasā - pe - muditāsahagatena cetasā - pe - upekkhāsahagatena cetasā - pe - abyāpajjena pharitvā vihāsi sāvakānañca brahmalokasahabyatāya maggaṃ desesi.
328."Ye kho pana, bho, tena samayena mahāgovindassa brāhmaṇassa sāvakā sabbena sabbaṃ sāsanaṃ ājāniṃsu.
Te kāyassa bhedā paraṃ maraṇā sugatiṃ brahmalokaṃ upapajjiṃsu.
Ye na sabbena sabbaṃ sāsanaṃ ājāniṃsu, te kāyassa bhedā paraṃ maraṇā appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjiṃsu; appekacce nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjiṃsu; appekacce tusitānaṃ devānaṃ sahabyataṃ upapajjiṃsu; appekacce yāmānaṃ devānaṃ sahabyataṃ upapajjiṃsu; appekacce tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjiṃsu; appekacce cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjiṃsu; ye sabbanihīnaṃ kāyaṃ paripūresuṃ te gandhabbakāyaṃ paripūresuṃ.
Iti kho, bho [pana (syā. ka.)], sabbesaṃyeva tesaṃ kulaputtānaṃ amoghā pabbajjā ahosi avañjhā saphalā saudrayā"'ti.
329."Sarati taṃ bhagavā"ti?
"Sarāmahaṃ, pañcasikha.
Ahaṃ tena samayena mahāgovindo brāhmaṇo ahosiṃ.
Ahaṃ tesaṃ sāvakānaṃ brahmalokasahabyatāya maggaṃ desesiṃ.
Taṃ kho pana me, pañcasikha, brahmacariyaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva brahmalokūpapattiyā.
Idaṃ kho pana me, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
Katamañca taṃ, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati?
Ayameva ariyo aṭṭhaṅgiko maggo.
Seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Idaṃ kho taṃ, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
330."Ye kho pana me, pañcasikha, sāvakā sabbena sabbaṃ sāsanaṃ ājānanti, te āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti; ye na sabbena sabbaṃ sāsanaṃ ājānanti, te pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā honti tattha parinibbāyino anāvattidhammā tasmā lokā.
Ye na sabbena sabbaṃ sāsanaṃ ājānanti, appekacce tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino honti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti [karonti (sī. pī.)].
Ye na sabbena sabbaṃ sāsanaṃ ājānanti, appekacce tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā honti avinipātadhammā niyatā sambodhiparāyaṇā.
Iti kho, pañcasikha, sabbesaṃyeva imesaṃ kulaputtānaṃ amoghā pabbajjā [pabbajā ahosi (ka.)] avañjhā saphalā saudrayā"ti.
Idamavoca bhagavā.
Attamano pañcasikho gandhabbaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
Mahāgovindasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
<< Назад ДН 19 Наставление о великом попечителе