| 
324."Atha kho, bho, mahāgovindo brāhmaṇo yena te satta ca brāhmaṇamahāsālā satta ca nhātakasatāni tenupasaṅkami; upasaṅkamitvā te satta ca brāhmaṇamahāsāle satta ca nhātakasatāni etadavoca – "aññaṃ dāni bhavanto ācariyaṃ pariyesantu, yo bhavantānaṃ mante vācessati.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Icchāmahaṃ, bho, agārasmā anagāriyaṃ pabbajituṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissāmahaṃ, bho, agārasmā anagāriya"nti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Mā bhavaṃ govindo agārasmā anagāriyaṃ pabbaji.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Pabbajjā, bho, appesakkhā ca appalābhā ca; brahmaññaṃ mahesakkhañca mahālābhañcā"ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Mā bhavanto evaṃ avacuttha – "pabbajjā appesakkhā ca appalābhā ca, brahmaññaṃ mahesakkhañca mahālābhañcā"ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ko nu kho, bho, aññatra mayā mahesakkhataro vā mahālābhataro vā!
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Ahañhi, bho, etarahi rājāva raññaṃ brahmāva brāhmaṇānaṃ [brahmānaṃ (sī. pī. ka.)] devatāva gahapatikānaṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Tamahaṃ sabbaṃ pahāya agārasmā anagāriyaṃ pabbajissāmi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Pabbajissāmahaṃ, bho, agārasmā anagāriya"nti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati, mayampi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati, sā no gati bhavissatī"ti. 
	                
	    	        
	         | 
                        			
						    						 |