Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 19 Наставление о великом попечителе >> Брахманы узнают об уходе
<< Назад ДН 19 Наставление о великом попечителе Далее >>
Отображение колонок




Брахманы узнают об уходе Палийский оригинал

пали Комментарии
324."Atha kho, bho, mahāgovindo brāhmaṇo yena te satta ca brāhmaṇamahāsālā satta ca nhātakasatāni tenupasaṅkami; upasaṅkamitvā te satta ca brāhmaṇamahāsāle satta ca nhātakasatāni etadavoca – "aññaṃ dāni bhavanto ācariyaṃ pariyesantu, yo bhavantānaṃ mante vācessati.
Icchāmahaṃ, bho, agārasmā anagāriyaṃ pabbajituṃ.
Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa.
Te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissāmahaṃ, bho, agārasmā anagāriya"nti.
"Mā bhavaṃ govindo agārasmā anagāriyaṃ pabbaji.
Pabbajjā, bho, appesakkhā ca appalābhā ca; brahmaññaṃ mahesakkhañca mahālābhañcā"ti.
"Mā bhavanto evaṃ avacuttha – "pabbajjā appesakkhā ca appalābhā ca, brahmaññaṃ mahesakkhañca mahālābhañcā"ti.
Ko nu kho, bho, aññatra mayā mahesakkhataro vā mahālābhataro vā!
Ahañhi, bho, etarahi rājāva raññaṃ brahmāva brāhmaṇānaṃ [brahmānaṃ (sī. pī. ka.)] devatāva gahapatikānaṃ.
Tamahaṃ sabbaṃ pahāya agārasmā anagāriyaṃ pabbajissāmi.
Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā.
Pabbajissāmahaṃ, bho, agārasmā anagāriya"nti.
"Sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati, mayampi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati, sā no gati bhavissatī"ti.
<< Назад ДН 19 Наставление о великом попечителе Далее >>