Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 19 Наставление о великом попечителе >> Шесть кшатриев узнают об уходе
<< Назад ДН 19 Наставление о великом попечителе Далее >>
Отображение колонок




Шесть кшатриев узнают об уходе Палийский оригинал

пали Комментарии
322."Atha kho, bho, mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami; upasaṅkamitvā te cha khattiye etadavoca – "aññaṃ dāni bhavanto purohitaṃ pariyesantu, yo bhavantānaṃ rajje anusāsissati.
Icchāmahaṃ, bho, agārasmā anagāriyaṃ pabbajituṃ.
Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā.
Pabbajissāmahaṃ, bho, agārasmā anagāriya"nti.
Atha kho, bho, te cha khattiyā ekamantaṃ apakkamma evaṃ samacintesuṃ – "ime kho brāhmaṇā nāma dhanaluddhā; yaṃnūna mayaṃ mahāgovindaṃ brāhmaṇaṃ dhanena sikkheyyāmā"ti.
Te mahāgovindaṃ brāhmaṇaṃ upasaṅkamitvā evamāhaṃsu – "saṃvijjati kho, bho, imesu sattasu rajjesu pahūtaṃ sāpateyyaṃ, tato bhoto yāvatakena attho, tāvatakaṃ āharīyata"nti.
"Alaṃ, bho, mamapidaṃ pahūtaṃ sāpateyyaṃ bhavantānaṃyeva vāhasā.
Tamahaṃ sabbaṃ pahāya agārasmā anagāriyaṃ pabbajissāmi.
Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissāmahaṃ, bho, agārasmā anagāriya"nti.
Atha kho, bho, te cha khattiyā ekamantaṃ apakkamma evaṃ samacintesuṃ – "ime kho brāhmaṇā nāma itthiluddhā; yaṃnūna mayaṃ mahāgovindaṃ brāhmaṇaṃ itthīhi sikkheyyāmā"ti.
Te mahāgovindaṃ brāhmaṇaṃ upasaṅkamitvā evamāhaṃsu – "saṃvijjanti kho, bho, imesu sattasu rajjesu pahūtā itthiyo, tato bhoto yāvatikāhi attho, tāvatikā ānīyata"nti.
"Alaṃ, bho, mamapimā [mamapitā (ka.), mamapi (sī.)] cattārīsā bhariyā sādisiyo.
Tāpāhaṃ sabbā pahāya agārasmā anagāriyaṃ pabbajissāmi.
Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissāmahaṃ, bho, agārasmā anagāriyanti".
323."Sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati, mayampi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati, sā no gati bhavissatīti.
"Sace jahatha kāmāni, yattha satto puthujjano;
Ārambhavho daḷhā hotha, khantibalasamāhitā.
"Esa maggo ujumaggo, esa maggo anuttaro;
Saddhammo sabbhi rakkhito, brahmalokūpapattiyāti.
"Tena hi bhavaṃ govindo satta vassāni āgametu.
Sattannaṃ vassānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati, sā no gati bhavissatī"ti.
"'Aticiraṃ kho, bho, satta vassāni, nāhaṃ sakkomi, bhavante, satta vassāni āgametuṃ.
Ko nu kho pana, bho, jānāti jīvitānaṃ!
Gamanīyo samparāyo, mantāyaṃ [mantāya (bahūsu)] boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ.
Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissāmahaṃ, bho, agārasmā anagāriya"'nti.
"Tena hi bhavaṃ govindo chabbassāni āgametu - pe - pañca vassāni āgametu… cattāri vassāni āgametu… tīṇi vassāni āgametu… dve vassāni āgametu… ekaṃ vassaṃ āgametu, ekassa vassassa accayena mayampi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati, sā no gati bhavissatī"ti.
"'Aticiraṃ kho, bho, ekaṃ vassaṃ, nāhaṃ sakkomi bhavante ekaṃ vassaṃ āgametuṃ.
Ko nu kho pana, bho, jānāti jīvitānaṃ!
Gamanīyo samparāyo, mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ.
Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissāmahaṃ, bho, agārasmā anagāriya"nti.
"Tena hi bhavaṃ govindo satta māsāni āgametu, sattannaṃ māsānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati, sā no gati bhavissatī"ti.
"'Aticiraṃ kho, bho, satta māsāni, nāhaṃ sakkomi bhavante satta māsāni āgametuṃ.
Ko nu kho pana, bho, jānāti jīvitānaṃ.
Gamanīyo samparāyo, mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ.
Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissāmahaṃ, bho, agārasmā anagāriya"nti.
"'Tena hi bhavaṃ govindo cha māsāni āgametu - pe - pañca māsāni āgametu… cattāri māsāni āgametu… tīṇi māsāni āgametu… dve māsāni āgametu… ekaṃ māsaṃ āgametu… addhamāsaṃ āgametu, addhamāsassa accayena mayampi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati, sā no gati bhavissatī"ti.
"'Aticiraṃ kho, bho, addhamāso, nāhaṃ sakkomi bhavante addhamāsaṃ āgametuṃ.
Ko nu kho pana, bho, jānāti jīvitānaṃ!
Gamanīyo samparāyo, mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ.
Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissāmahaṃ, bho, agārasmā anagāriya"nti.
"Tena hi bhavaṃ govindo sattāhaṃ āgametu, yāva mayaṃ sake puttabhātaro rajjena [rajje (syā.)] anusāsissāma, sattāhassa accayena mayampi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati, sā no gati bhavissatī"ti.
"Na ciraṃ kho, bho, sattāhaṃ, āgamessāmahaṃ bhavante sattāha"nti.
<< Назад ДН 19 Наставление о великом попечителе Далее >>