Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 19 Наставление о великом попечителе >> Царь Рену извещён об уходе
<< Назад ДН 19 Наставление о великом попечителе Далее >>
Отображение колонок




Царь Рену извещён об уходе Палийский оригинал

пали Комментарии
321."Atha kho, bho, mahāgovindo brāhmaṇo yena reṇu rājā tenupasaṅkami; upasaṅkamitvā reṇuṃ rājānaṃ etadavoca – "aññaṃ dāni bhavaṃ purohitaṃ pariyesatu, yo bhoto rajjaṃ anusāsissati.
Icchāmahaṃ, bho, agārasmā anagāriyaṃ pabbajituṃ.
Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā.
Pabbajissāmahaṃ, bho, agārasmā anagāriya"nti.
"Āmantayāmi rājānaṃ, reṇuṃ bhūmipatiṃ ahaṃ;
Tvaṃ pajānassu rajjena, nāhaṃ porohicce rame".
"Sace te ūnaṃ kāmehi, ahaṃ paripūrayāmi te;
Yo taṃ hiṃsati vāremi, bhūmisenāpati ahaṃ;
Tuvaṃ pitā ahaṃ putto, mā no govinda pājahi" [pājehi (aṭṭhakathāyaṃ saṃvaṇṇitapāṭhantaraṃ)].
"Namatthi ūnaṃ kāmehi, hiṃsitā me na vijjati;
Amanussavaco sutvā, tasmāhaṃ na gahe rame".
"Amanusso kathaṃvaṇṇo, kiṃ te atthaṃ abhāsatha;
Yañca sutvā jahāsi no, gehe amhe ca kevalī".
"Upavutthassa me pubbe, yiṭṭhukāmassa me sato;
Aggi pajjalito āsi, kusapattaparitthato".
"Tato me brahmā pāturahu, brahmalokā sanantano;
So me pañhaṃ viyākāsi, taṃ sutvā na gahe rame".
"Saddahāmi ahaṃ bhoto, yaṃ tvaṃ govinda bhāsasi;
Amanussavaco sutvā, kathaṃ vattetha aññathā.
"Te taṃ anuvattissāma, satthā govinda no bhavaṃ;
Maṇi yathā veḷuriyo, akāco vimalo subho;
Evaṃ suddhā carissāma, govindassānusāsane"ti.
"'Sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati, mayampi agārasmā anagāriyaṃ pabbajissāma.
Atha yā te gati, sā no gati bhavissatī"ti.
<< Назад ДН 19 Наставление о великом попечителе Далее >>