Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 19 Наставление о великом попечителе >> Беседа с Брахмой
<< Назад ДН 19 Наставление о великом попечителе Далее >>
Отображение колонок




Беседа с Брахмой Палийский оригинал

пали Комментарии
318."Atha kho, bho, brahmā sanaṅkumāro mahāgovindassa brāhmaṇassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva, brahmaloke antarahito mahāgovindassa brāhmaṇassa sammukhe pāturahosi.
Atha kho, bho, mahāgovindassa brāhmaṇassa ahudeva bhayaṃ ahu chambhitattaṃ ahu lomahaṃso yathā taṃ adiṭṭhapubbaṃ rūpaṃ disvā.
Atha kho, bho, mahāgovindo brāhmaṇo bhīto saṃviggo lomahaṭṭhajāto brahmānaṃ sanaṅkumāraṃ gāthāya ajjhabhāsi –
"'Vaṇṇavā yasavā sirimā, ko nu tvamasi mārisa;
Ajānantā taṃ pucchāma, kathaṃ jānemu taṃ maya"nti.
"Maṃ ve kumāraṃ jānanti, brahmaloke sanantanaṃ [sanantica (ka.)] ;
Sabbe jānanti maṃ devā, evaṃ govinda jānahi".
"'Āsanaṃ udakaṃ pajjaṃ, madhusākañca [madhupākañca (sī. syā. pī.)] brahmuno;
Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhavaṃ".
"Paṭiggaṇhāma te agghaṃ, yaṃ tvaṃ govinda bhāsasi;
Diṭṭhadhammahitatthāya, samparāya sukhāya ca;
Katāvakāso pucchassu, yaṃ kiñci abhipatthita"nti.
319."Atha kho, bho, mahāgovindassa brāhmaṇassa etadahosi – "katāvakāso khomhi brahmunā sanaṅkumārena.
Kiṃ nu kho ahaṃ brahmānaṃ sanaṅkumāraṃ puccheyyaṃ diṭṭhadhammikaṃ vā atthaṃ samparāyikaṃ vā'ti?
Atha kho, bho, mahāgovindassa brāhmaṇassa etadahosi – 'kusalo kho ahaṃ diṭṭhadhammikānaṃ atthānaṃ, aññepi maṃ diṭṭhadhammikaṃ atthaṃ pucchanti.
Yaṃnūnāhaṃ brahmānaṃ sanaṅkumāraṃ samparāyikaññeva atthaṃ puccheyya'nti.
Atha kho, bho, mahāgovindo brāhmaṇo brahmānaṃ sanaṅkumāraṃ gāthāya ajjhabhāsi –
"Pucchāmi brahmānaṃ sanaṅkumāraṃ,
Kaṅkhī akaṅkhiṃ paravediyesu;
Katthaṭṭhito kimhi ca sikkhamāno,
Pappoti macco amataṃ brahmaloka"nti.
"Hitvā mamattaṃ manujesu brahme,
Ekodibhūto karuṇedhimutto [karuṇādhimutto (sī. syā. pī.)] ;
Nirāmagandho virato methunasmā,
Etthaṭṭhito ettha ca sikkhamāno;
Pappoti macco amataṃ brahmaloka"nti.
320."Hitvā mamatta'nti ahaṃ bhoto ājānāmi.
Idhekacco appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati, 'iti hitvā mamatta'nti ahaṃ bhoto ājānāmi.
'Ekodibhūto'ti ahaṃ bhoto ājānāmi.
Idhekacco vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ, iti ekodibhūto'ti ahaṃ bhoto ājānāmi.
'Karuṇedhimutto'ti ahaṃ bhoto ājānāmi.
Idhekacco karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ.
Iti uddhamadhotiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
Iti 'karuṇedhimutto'ti ahaṃ bhoto ājānāmi.
Āmagandhe ca kho ahaṃ bhoto bhāsamānassa na ājānāmi.
"Ke āmagandhā manujesu brahme,
Ete avidvā idha brūhi dhīra;
Kenāvaṭā [kenāvuṭā (syā.)] vāti pajā kurutu [kururū (syā.), kuruṭṭharū (pī.), kurūru (?)],
Āpāyikā nivutabrahmalokā"ti.
"Kodho mosavajjaṃ nikati ca dubbho,
Kadariyatā atimāno usūyā;
Icchā vivicchā paraheṭhanā ca,
Lobho ca doso ca mado ca moho;
Etesu yuttā anirāmagandhā,
Āpāyikā nivutabrahmalokā"ti.
"Yathā kho ahaṃ bhoto āmagandhe bhāsamānassa ājānāmi.
Te na sunimmadayā agāraṃ ajjhāvasatā.
Pabbajissāmahaṃ, bho, agārasmā anagāriya"nti.
"Yassadāni bhavaṃ govindo kālaṃ maññatī"ti.
<< Назад ДН 19 Наставление о великом попечителе Далее >>