Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 19 Наставление о великом попечителе >> Распространение молвы
<< Назад ДН 19 Наставление о великом попечителе Далее >>
Отображение колонок




Распространение молвы Палийский оригинал

пали Комментарии
311."Atha kho, bho, te cha khattiyā yena mahāgovindo brāhmaṇo tenupasaṅkamiṃsu; upasaṅkamitvā mahāgovindaṃ brāhmaṇaṃ etadavocuṃ – "yathā kho bhavaṃ govindo reṇussa rañño sahāyo piyo manāpo appaṭikūlo.
Evameva kho bhavaṃ govindo amhākampi sahāyo piyo manāpo appaṭikūlo, anusāsatu no bhavaṃ govindo; mā no bhavaṃ govindo anusāsaniyā paccabyāhāsī"ti.
"Evaṃ, bho"ti kho mahāgovindo brāhmaṇo tesaṃ channaṃ khattiyānaṃ paccassosi.
Atha kho, bho, mahāgovindo brāhmaṇo satta ca rājāno khattiye muddhāvasitte rajje [muddhābhisitte rajjena (syā.)] anusāsi, satta ca brāhmaṇamahāsāle satta ca nhātakasatāni mante vācesi.
312."Atha kho, bho, mahāgovindassa brāhmaṇassa aparena samayena evaṃ kalyāṇo kittisaddo abbhuggacchi [abbhuggañchi (sī. pī.)] – "sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī"ti.
Atha kho, bho, mahāgovindassa brāhmaṇassa etadahosi – "mayhaṃ kho evaṃ kalyāṇo kittisaddo abbhuggato – 'sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī'ti.
Na kho panāhaṃ brahmānaṃ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi.
Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 'yo vassike cattāro māse paṭisallīyati, karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetī'ti.
Yaṃnūnāhaṃ vassike cattāro māse paṭisallīyeyyaṃ, karuṇaṃ jhānaṃ jhāyeyya"nti.
313."Atha kho, bho, mahāgovindo brāhmaṇo yena reṇu rājā tenupasaṅkami; upasaṅkamitvā reṇuṃ rājānaṃ etadavoca – "mayhaṃ kho, bho, evaṃ kalyāṇo kittisaddo abbhuggato – 'sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī'ti.
Na kho panāhaṃ, bho, brahmānaṃ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi.
Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 'yo vassike cattāro māse paṭisallīyati, karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati, brahmunā sākaccheti brahmunā sallapati brahmunā mantetī'ti.
Icchāmahaṃ, bho, vassike cattāro māse paṭisallīyituṃ, karuṇaṃ jhānaṃ jhāyituṃ; namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā"ti.
"Yassadāni bhavaṃ govindo kālaṃ maññatī"ti.
314."Atha kho, bho, mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami; upasaṅkamitvā te cha khattiye etadavoca – "mayhaṃ kho, bho, evaṃ kalyāṇo kittisaddo abbhuggato – 'sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī'ti.
Na kho panāhaṃ, bho, brahmānaṃ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi.
Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ, 'yo vassike cattāro māse paṭisallīyati, karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetī'ti.
Icchāmahaṃ, bho, vassike cattāro māse paṭisallīyituṃ, karuṇaṃ jhānaṃ jhāyituṃ; namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā"ti.
"Yassadāni bhavaṃ govindo kālaṃ maññatī"'ti.
315."Atha kho, bho, mahāgovindo brāhmaṇo yena te satta ca brāhmaṇamahāsālā satta ca nhātakasatāni tenupasaṅkami; upasaṅkamitvā te satta ca brāhmaṇamahāsāle satta ca nhātakasatāni etadavoca – "mayhaṃ kho, bho, evaṃ kalyāṇo kittisaddo abbhuggato – 'sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī'ti.
Na kho panāhaṃ, bho, brahmānaṃ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi.
Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 'yo vassike cattāro māse paṭisallīyati, karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati, brahmunā sākaccheti, brahmunā sallapati, brahmunā mantetī'ti.
Tena hi, bho, yathāsute yathāpariyatte mante vitthārena sajjhāyaṃ karotha, aññamaññañca mante vācetha; icchāmahaṃ, bho, vassike cattāro māse paṭisallīyituṃ, karuṇaṃ jhānaṃ jhāyituṃ; namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā"ti.
"Yassa dāni bhavaṃ govindo kālaṃ maññatī"ti.
316."Atha kho, bho, mahāgovindo brāhmaṇo yena cattārīsā bhariyā sādisiyo tenupasaṅkami; upasaṅkamitvā cattārīsā bhariyā sādisiyo etadavoca – "mayhaṃ kho, bhotī, evaṃ kalyāṇo kittisaddo abbhuggato – 'sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī'ti.
Na kho panāhaṃ, bhotī, brahmānaṃ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi.
Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ 'yo vassike cattāro māse paṭisallīyati, karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati, brahmunā sākaccheti, brahmunā sallapati, brahmunā mantetīti, icchāmahaṃ, bhotī, vassike cattāro māse paṭisallīyituṃ, karuṇaṃ jhānaṃ jhāyituṃ; namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā"ti.
"Yassa dāni bhavaṃ govindo kālaṃ maññatī"'ti.
317."Atha kho, bho, mahāgovindo brāhmaṇo puratthimena nagarassa navaṃ sandhāgāraṃ kārāpetvā vassike cattāro māse paṭisallīyi, karuṇaṃ jhānaṃ jhāyi; nāssudha koci upasaṅkamati [upasaṅkami (pī.)] aññatra ekena bhattābhihārena.
Atha kho, bho, mahāgovindassa brāhmaṇassa catunnaṃ māsānaṃ accayena ahudeva ukkaṇṭhanā ahu paritassanā – "sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 'yo vassike cattāro māse paṭisallīyati, karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati, brahmunā sākaccheti brahmunā sallapati brahmunā mantetī'ti.
Na kho panāhaṃ brahmānaṃ passāmi, na brahmunā sākacchemi na brahmunā sallapāmi na brahmunā mantemī"'ti.
<< Назад ДН 19 Наставление о великом попечителе Далее >>