Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 19 Наставление о великом попечителе >> Раздел имущества царя
<< Назад ДН 19 Наставление о великом попечителе Далее >>
Отображение колонок




Раздел имущества царя Палийский оригинал

пали Комментарии
306."Atha kho, bho, mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami; upasaṅkamitvā te cha khattiye etadavoca – "disampati kho, bho, rājā jiṇṇo vuddho mahallako addhagato vayoanuppatto, ko nu kho pana, bho, jānāti jīvitaṃ?
Ṭhānaṃ kho panetaṃ vijjati, yaṃ disampatimhi raññe kālaṅkate rājakattāro reṇuṃ rājaputtaṃ rajje abhisiñceyyuṃ.
Āyantu, bhonto, yena reṇu rājaputto tenupasaṅkamatha; upasaṅkamitvā reṇuṃ rājaputtaṃ evaṃ vadetha – "mayaṃ kho bhoto reṇussa sahāyā piyā manāpā appaṭikūlā, yaṃsukho bhavaṃ taṃsukhā mayaṃ, yaṃdukkho bhavaṃ taṃdukkhā mayaṃ.
Disampati kho, bho, rājā jiṇṇo vuddho mahallako addhagato vayoanuppatto, ko nu kho pana, bho, jānāti jīvitaṃ?
Ṭhānaṃ kho panetaṃ vijjati, yaṃ disampatimhi raññe kālaṅkate rājakattāro bhavantaṃ reṇuṃ rajje abhisiñceyyuṃ.
Sace bhavaṃ reṇu rajjaṃ labhetha, saṃvibhajetha no rajjenā"ti.
"Evaṃ bho"ti kho, bho, te cha khattiyā mahāgovindassa brāhmaṇassa paṭissutvā yena reṇu rājaputto tenupasaṅkamiṃsu; upasaṅkamitvā reṇuṃ rājaputtaṃ etadavocuṃ – "mayaṃ kho bhoto reṇussa sahāyā piyā manāpā appaṭikūlā ; yaṃsukho bhavaṃ taṃsukhā mayaṃ, yaṃdukkho bhavaṃ taṃdukkhā mayaṃ.
Disampati kho, bho, rājā jiṇṇo vuddho mahallako addhagato vayoanuppatto, ko nu kho pana bho jānāti jīvitaṃ?
Ṭhānaṃ kho panetaṃ vijjati, yaṃ disampatimhi raññe kālaṅkate rājakattāro bhavantaṃ reṇuṃ rajje abhisiñceyyuṃ.
Sace bhavaṃ reṇu rajjaṃ labhetha, saṃvibhajetha no rajjenā"ti.
"Ko nu kho, bho, añño mama vijite sukho bhavetha [sukhā bhaveyyātha (ka.), sukhaṃ bhaveyyātha, sukhamedheyyātha (sī. pī.),sukha medhetha (?)], aññatra bhavantebhi?
Sacāhaṃ, bho, rajjaṃ labhissāmi, saṃvibhajissāmi vo rajjenā"'ti.
307."Atha kho, bho, ahorattānaṃ accayena rājā disampati kālamakāsi.
Disampatimhi raññe kālaṅkate rājakattāro reṇuṃ rājaputtaṃ rajje abhisiñciṃsu.
Abhisitto reṇu rajjena pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti.
Atha kho, bho, mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami; upasaṅkamitvā te cha khattiye etadavoca – "disampati kho, bho, rājā kālaṅkato.
Abhisitto reṇu rajjena pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti.
Ko nu kho pana, bho, jānāti, madanīyā kāmā?
Āyantu, bhonto, yena reṇu rājā tenupasaṅkamatha; upasaṅkamitvā reṇuṃ rājānaṃ evaṃ vadetha – disampati kho, bho, rājā kālaṅkato, abhisitto bhavaṃ reṇu rajjena, sarati bhavaṃ taṃ vacana"'nti?
308."'Evaṃ, bho"ti kho, bho, te cha khattiyā mahāgovindassa brāhmaṇassa paṭissutvā yena reṇu rājā tenupasaṅkamiṃsu; upasaṅkamitvā reṇuṃ rājānaṃ etadavocuṃ – "disampati kho, bho, rājā kālaṅkato, abhisitto bhavaṃ reṇu rajjena, sarati bhavaṃ taṃ vacana"nti?
"Sarāmahaṃ, bho, taṃ vacanaṃ [vacananti (syā. ka.)].
Ko nu kho, bho, pahoti imaṃ mahāpathaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ suvibhattaṃ vibhajitu"nti?
"Ko nu kho, bho, añño pahoti, aññatra mahāgovindena brāhmaṇenā"ti?
Atha kho, bho, reṇu rājā aññataraṃ purisaṃ āmantesi – "ehi tvaṃ, ambho purisa, yena mahāgovindo brāhmaṇo tenupasaṅkama; upasaṅkamitvā mahāgovindaṃ brāhmaṇaṃ evaṃ vadehi – 'rājā taṃ, bhante, reṇu āmantetī"'ti.
"Evaṃ devā"ti kho, bho, so puriso reṇussa rañño paṭissutvā yena mahāgovindo brāhmaṇo tenupasaṅkami; upasaṅkamitvā mahāgovindaṃ brāhmaṇaṃ etadavoca – "rājā taṃ, bhante, reṇu āmantetī"ti.
"Evaṃ, bho"ti kho, bho, mahāgovindo brāhmaṇo tassa purisassa paṭissutvā yena reṇu rājā tenupasaṅkami; upasaṅkamitvā reṇunā raññā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho, bho, mahāgovindaṃ brāhmaṇaṃ reṇu rājā etadavoca – "etu, bhavaṃ govindo, imaṃ mahāpathaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ suvibhattaṃ vibhajatū"ti.
"Evaṃ, bho"ti kho mahāgovindo brāhmaṇo reṇussa rañño paṭissutvā imaṃ mahāpathaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ suvibhattaṃ vibhaji.
Sabbāni sakaṭamukhāni paṭṭhapesi [aṭṭhapesi (sī. pī.)].
Tatra sudaṃ majjhe reṇussa rañño janapado hoti.
309.Dantapuraṃ kaliṅgānaṃ [kāliṅgānaṃ (syā. pī. ka.)], assakānañca potanaṃ.
Mahesayaṃ [māhissati (sī. syā. pī.)] avantīnaṃ, sovīrānañca rorukaṃ.
Mithilā ca videhānaṃ, campā aṅgesu māpitā;
Bārāṇasī ca kāsīnaṃ, ete govindamāpitāti.
310."Atha kho, bho, te cha khattiyā yathāsakena lābhena attamanā ahesuṃ paripuṇṇasaṅkappā – "yaṃ vata no ahosi icchitaṃ, yaṃ ākaṅkhitaṃ, yaṃ adhippetaṃ, yaṃ abhipatthitaṃ, taṃ no laddha"nti.
"Sattabhū brahmadatto ca, vessabhū bharato saha;
Reṇu dve dhataraṭṭhā ca, tadāsuṃ satta bhāradhā'ti.
Paṭhamabhāṇavāro niṭṭhito.
<< Назад ДН 19 Наставление о великом попечителе Далее >>