Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 19 Наставление о великом попечителе >> Восемь заявлений, согласных с истиной
<< Назад ДН 19 Наставление о великом попечителе Далее >>
Отображение колонок




Восемь заявлений, согласных с истиной Палийский оригинал

пали Комментарии
302."Atha, bhante, brahmā sanaṅkumāro sakkaṃ devānamindaṃ etadavoca – 'sādhu, devānaminda, mayampi tassa bhagavato aṭṭha yathābhucce vaṇṇe suṇeyyāmā'ti.
'Evaṃ mahābrahme'ti kho, bhante, sakko devānamindo brahmuno sanaṅkumārassa bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi.
"Taṃ kiṃ maññati, bhavaṃ mahābrahmā?
Yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
Evaṃ bahujanahitāya paṭipannaṃ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.
"Svākkhāto kho pana tena bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhi.
Evaṃ opaneyyikassa dhammassa desetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.
"Idaṃ kusala'nti kho pana tena bhagavatā supaññattaṃ, 'idaṃ akusala'nti supaññattaṃ, 'idaṃ sāvajjaṃ idaṃ anavajjaṃ, idaṃ sevitabbaṃ idaṃ na sevitabbaṃ, idaṃ hīnaṃ idaṃ paṇītaṃ, idaṃ kaṇhasukkasappaṭibhāga'nti supaññattaṃ.
Evaṃ kusalākusalasāvajjānavajjasevitabbāsevitabbahīnapaṇītakaṇhasukkasappaṭibhāgānaṃ dhammānaṃ paññāpetāraṃ.
Imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.
"Supaññattā kho pana tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā ca.
Seyyathāpi nāma gaṅgodakaṃ yamunodakena saṃsandati sameti, evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā ca.
Evaṃ nibbānagāminiyā paṭipadāya paññāpetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.
"Abhinipphanno kho pana tassa bhagavato lābho abhinipphanno siloko, yāva maññe khattiyā sampiyāyamānarūpā viharanti. здесь перепутаны 1.24 и 1.25 как в прошлой главе
Все комментарии (1)
Vigatamado kho pana so bhagavā āhāraṃ āhāreti.
Evaṃ vigatamadaṃ āhāraṃ āharayamānaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.
"Laddhasahāyo kho pana so bhagavā sekhānañceva paṭipannānaṃ khīṇāsavānañca vusitavataṃ, te bhagavā apanujja ekārāmataṃ anuyutto viharati. здесь перепутаны 1.24 и 1.25 как в прошлой главе
Все комментарии (1)
Evaṃ ekārāmataṃ anuyuttaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.
"Yathāvādī kho pana so bhagavā tathākārī, yathākārī tathāvādī; iti yathāvādī tathākārī, yathākārī tathāvādī.
Evaṃ dhammānudhammappaṭippannaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.
"Tiṇṇavicikiccho kho pana so bhagavā vigatakathaṃkatho pariyositasaṅkappo ajjhāsayaṃ ādibrahmacariyaṃ.
Evaṃ tiṇṇavicikicchaṃ vigatakathaṃkathaṃ pariyositasaṅkappaṃ ajjhāsayaṃ ādibrahmacariyaṃ.
Imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā'ti.
303."Ime kho, bhante, sakko devānamindo brahmuno sanaṅkumārassa bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi.
Tena sudaṃ, bhante, brahmā sanaṅkumāro attamano hoti pamudito pītisomanassajāto bhagavato aṭṭha yathābhucce vaṇṇe sutvā.
Atha, bhante, brahmā sanaṅkumāro oḷārikaṃ attabhāvaṃ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaṃ tāvatiṃsānaṃ pāturahosi.
So vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīdi.
Seyyathāpi, bhante, balavā puriso supaccatthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya, evameva kho, bhante, brahmā sanaṅkumāro vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā deve tāvatiṃse āmantesi –
<< Назад ДН 19 Наставление о великом попечителе Далее >>