Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 19 Наставление о великом попечителе >> Восемь заявлений, согласных с истиной
<< Назад ДН 19 Наставление о великом попечителе Далее >>
Отображение колонок




Восемь заявлений, согласных с истиной Палийский оригинал

пали Комментарии
296."Atha kho, bhante, sakko devānamindo devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā deve tāvatiṃse āmantesi – 'iccheyyātha no tumhe, mārisā, tassa bhagavato aṭṭha yathābhucce vaṇṇe sotu'nti?
'Icchāma mayaṃ, mārisa, tassa bhagavato aṭṭha yathābhucce vaṇṇe sotu'nti.
Atha kho, bhante, sakko devānamindo devānaṃ tāvatiṃsānaṃ bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi – 'taṃ kiṃ maññanti, bhonto devā tāvatiṃsā?
Yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
Evaṃ bahujanahitāya paṭipannaṃ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.
"Svākkhāto kho pana tena bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhi.
Evaṃ opaneyyikassa dhammassa desetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.
"Idaṃ kusalanti kho pana tena bhagavatā supaññattaṃ, idaṃ akusalanti supaññattaṃ.
Idaṃ sāvajjaṃ idaṃ anavajjaṃ, idaṃ sevitabbaṃ idaṃ na sevitabbaṃ, idaṃ hīnaṃ idaṃ paṇītaṃ, idaṃ kaṇhasukkasappaṭibhāganti supaññattaṃ.
Evaṃ kusalākusalasāvajjānavajjasevitabbāsevitabbahīna-paṇītakaṇhasukkasappaṭibhāgānaṃ dhammānaṃ paññapetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.
"Supaññattā kho pana tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā, saṃsandati nibbānañca paṭipadā ca.
Seyyathāpi nāma gaṅgodakaṃ yamunodakena saṃsandati sameti, evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā, saṃsandati nibbānañca paṭipadā ca.
Evaṃ nibbānagāminiyā paṭipadāya paññapetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.
"Abhinipphanno [abhinippanno (pī. ka.)] kho pana tassa bhagavato lābho abhinipphanno siloko, yāva maññe khattiyā sampiyāyamānarūpā viharanti, vigatamado kho pana so bhagavā āhāraṃ āhāreti. Здесь у Сыркина идёт пункт 1.9
Все комментарии (1)
Evaṃ vigatamadaṃ āhāraṃ āharayamānaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.
"Laddhasahāyo kho pana so bhagavā sekhānañceva paṭipannānaṃ khīṇāsavānañca vusitavataṃ. У Сыркина та же беда
Все комментарии (2)
Te bhagavā apanujja ekārāmataṃ anuyutto viharati.
Evaṃ ekārāmataṃ anuyuttaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.
"Yathāvādī kho pana so bhagavā tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī, yathākārī tathāvādī.
Evaṃ dhammānudhammappaṭipannaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.
"Tiṇṇavicikiccho kho pana so bhagavā vigatakathaṃkatho pariyositasaṅkappo ajjhāsayaṃ ādibrahmacariyaṃ.
Evaṃ tiṇṇavicikicchaṃ vigatakathaṃkathaṃ pariyositasaṅkappaṃ ajjhāsayaṃ ādibrahmacariyaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā'ti.
297."Ime kho, bhante, sakko devānamindo devānaṃ tāvatiṃsānaṃ bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi.
Tena sudaṃ, bhante, devā tāvatiṃsā bhiyyoso mattāya attamanā honti pamuditā pītisomanassajātā bhagavato aṭṭha yathābhucce vaṇṇe sutvā.
Tatra, bhante, ekacce devā evamāhaṃsu – 'aho vata, mārisā, cattāro sammāsambuddhā loke uppajjeyyuṃ dhammañca deseyyuṃ yathariva bhagavā.
Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti.
Ekacce devā evamāhaṃsu – 'tiṭṭhantu, mārisā, cattāro sammāsambuddhā, aho vata, mārisā, tayo sammāsambuddhā loke uppajjeyyuṃ dhammañca deseyyuṃ yathariva bhagavā.
Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti.
Ekacce devā evamāhaṃsu – 'tiṭṭhantu, mārisā, tayo sammāsambuddhā, aho vata, mārisā, dve sammāsambuddhā loke uppajjeyyuṃ dhammañca deseyyuṃ yathariva bhagavā.
Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti.
298."Evaṃ vutte, bhante, sakko devānamindo deve tāvatiṃse etadavoca – 'aṭṭhānaṃ kho etaṃ, mārisā, anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjati.
Aho vata, mārisā, so bhagavā appābādho appātaṅko ciraṃ dīghamaddhānaṃ tiṭṭheyya.
Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti.
Atha kho, bhante, yenatthena devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā vuttavacanāpi taṃ cattāro mahārājāno tasmiṃ atthe honti.
Paccānusiṭṭhavacanāpi taṃ cattāro mahārājāno tasmiṃ atthe honti, sakesu sakesu āsanesu ṭhitā avipakkantā.
Te vuttavākyā rājāno, paṭiggayhānusāsaniṃ;
Vippasannamanā santā, aṭṭhaṃsu samhi āsaneti.
299."Atha kho, bhante, uttarāya disāya uḷāro āloko sañjāyi, obhāso pāturahosi atikkammeva devānaṃ devānubhāvaṃ.
Atha kho, bhante, sakko devānamindo deve tāvatiṃse āmantesi – 'yathā kho, mārisā, nimittāni dissanti, uḷāro āloko sañjāyati, obhāso pātubhavati, brahmā pātubhavissati; brahmuno hetaṃ pubbanimittaṃ pātubhāvāya, yadidaṃ āloko sañjāyati obhāso pātubhavatīti.
'Yathā nimittā dissanti, brahmā pātubhavissati;
Brahmuno hetaṃ nimittaṃ, obhāso vipulo mahā'ti.
<< Назад ДН 19 Наставление о великом попечителе Далее >>