Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 14 Большое наставление о наследии >> Сияние божеств
<< Назад ДН 14 Большое наставление о наследии
Отображение колонок




Сияние божеств Палийский оригинал

пали Комментарии
91."Ekamidāhaṃ, bhikkhave, samayaṃ ukkaṭṭhāyaṃ viharāmi subhagavane sālarājamūle.
Tassa mayhaṃ, bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 'na kho so sattāvāso sulabharūpo, yo mayā anāvutthapubbo [anajjhāvuṭṭhapubbo (ka. sī. ka.)] iminā dīghena addhunā aññatra suddhāvāsehi devehi.
Yaṃnūnāhaṃ yena suddhāvāsā devā tenupasaṅkameyya'nti.
Atha khvāhaṃ, bhikkhave, seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva ukkaṭṭhāyaṃ subhagavane sālarājamūle antarahito avihesu devesu pāturahosiṃ.
Tasmiṃ, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni [anekāni devatāsatāni anekāni devatāsahassāni (syā.)] yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
Ekamantaṃ ṭhitā kho, bhikkhave, tā devatā maṃ etadavocuṃ – 'ito so, mārisā, ekanavutikappe yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādi.
Vipassī, mārisā, bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi.
Vipassī, mārisā, bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi.
Vipassī, mārisā, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.
Eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ.
Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ.
Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
Vipassissa, mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi.
Bandhumatī nāma devī mātā ahosi janetti.
Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhānī ahosi.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi evaṃ pabbajjā evaṃ padhānaṃ evaṃ abhisambodhi evaṃ dhammacakkappavattanaṃ.
Te mayaṃ, mārisā, vipassimhi bhagavati brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā'ti - pe -
"Tasmiṃyeva kho, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni [anekāni devatāsatāni anekāni devatāsahassāni (syā. evamuparipi)] yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
Ekamantaṃ ṭhitā kho, bhikkhave, tā devatā maṃ etadavocuṃ – 'imasmiṃyeva kho, mārisā, bhaddakappe bhagavā etarahi arahaṃ sammāsambuddho loke uppanno.
Bhagavā, mārisā, khattiyo jātiyā khattiyakule uppanno.
Bhagavā, mārisā, gotamo gottena.
Bhagavato, mārisā, appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo.
Bhagavā, mārisā, assatthassa mūle abhisambuddho.
Bhagavato, mārisā, sāriputtamoggallānaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.
Bhagavato, mārisā, eko sāvakānaṃ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni.
Bhagavato, mārisā, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ.
Bhagavato, mārisā, ānando nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
Bhagavato, mārisā, suddhodano nāma rājā pitā ahosi.
Māyā nāma devī mātā ahosi janetti.
Kapilavatthu nāma nagaraṃ rājadhānī ahosi.
Bhagavato, mārisā, evaṃ abhinikkhamanaṃ ahosi evaṃ pabbajjā evaṃ padhānaṃ evaṃ abhisambodhi evaṃ dhammacakkappavattanaṃ.
Te mayaṃ, mārisā, bhagavati brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā'ti.
92."Atha khvāhaṃ, bhikkhave, avihehi devehi saddhiṃ yena atappā devā tenupasaṅkamiṃ - pe - atha khvāhaṃ, bhikkhave, avihehi ca devehi atappehi ca devehi saddhiṃ yena sudassā devā tenupasaṅkamiṃ.
Atha khvāhaṃ, bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi saddhiṃ yena sudassī devā tenupasaṅkamiṃ.
Atha khvāhaṃ, bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi sudassīhi ca devehi saddhiṃ yena akaniṭṭhā devā tenupasaṅkamiṃ.
Tasmiṃ, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṃ tenupasaṅkamiṃsu, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
"Ekamantaṃ ṭhitā kho, bhikkhave, tā devatā maṃ etadavocuṃ – 'ito so, mārisā, ekanavutikappe yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādi.
Vipassī, mārisā, bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi.
Khattiyakule udapādi.
Vipassī, mārisā, bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi.
Vipassī, mārisā, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.
Eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ.
Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ.
Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi bandhumatī nāma devī mātā ahosi janetti.
Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhānī ahosi.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi evaṃ pabbajjā evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ.
Te mayaṃ, mārisā, vipassimhi bhagavati brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā'ti.
Tasmiṃyeva kho, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
Ekamantaṃ ṭhitā kho, bhikkhave, tā devatā maṃ etadavocuṃ – 'ito so, mārisā, ekatiṃse kappe yaṃ sikhī bhagavā - pe - te mayaṃ, mārisā, sikhimhi bhagavati tasmiññeva kho mārisā, ekatiṃse kappe yaṃ vessabhū bhagavā - pe - te mayaṃ, mārisā, vessabhumhi bhagavati - pe - imasmiṃyeva kho, mārisā, bhaddakappe kakusandho koṇāgamano kassapo bhagavā - pe - te mayaṃ, mārisā, kakusandhamhi koṇāgamanamhi kassapamhi bhagavati brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā'ti.
93."Tasmiṃyeva kho, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
Ekamantaṃ ṭhitā kho, bhikkhave, tā devatā maṃ etadavocuṃ – 'imasmiṃyeva kho, mārisā, bhaddakappe bhagavā etarahi arahaṃ sammāsambuddho loke uppanno.
Bhagavā, mārisā, khattiyo jātiyā, khattiyakule uppanno.
Bhagavā, mārisā, gotamo gottena.
Bhagavato, mārisā, appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo.
Bhagavā, mārisā, assatthassa mūle abhisambuddho.
Bhagavato, mārisā, sāriputtamoggallānaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.
Bhagavato, mārisā, eko sāvakānaṃ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni.
Bhagavato, mārisā, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ.
Bhagavato, mārisā, ānando nāma bhikkhu upaṭṭhāko aggupaṭṭhāko ahosi.
Bhagavato, mārisā, suddhodano nāma rājā pitā ahosi.
Māyā nāma devī mātā ahosi janetti.
Kapilavatthu nāma nagaraṃ rājadhānī ahosi.
Bhagavato, mārisā, evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ, evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ.
Te mayaṃ, mārisā, bhagavati brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā'ti.
94."Iti kho, bhikkhave, tathāgatassevesā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati 'evaṃjaccā te bhagavanto ahesuṃ' itipi.
'Evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ' itipīti.
"Devatāpi tathāgatassa etamatthaṃ ārocesuṃ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati 'evaṃjaccā te bhagavanto ahesuṃ' itipi.
'Evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ' itipī"ti.
Idamavoca bhagavā.
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Mahāpadānasuttaṃ niṭṭhitaṃ paṭhamaṃ.
<< Назад ДН 14 Большое наставление о наследии