Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 14 Большое наставление о наследии >> Разрешение странствовать
<< Назад ДН 14 Большое наставление о наследии Далее >>
Отображение колонок





Разрешение странствовать Палийский оригинал

пали khantibalo - русский Комментарии
86."Tena kho pana, bhikkhave, samayena bandhumatiyā rājadhāniyā mahābhikkhusaṅgho paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ.
Atha kho, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 'mahā kho etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ, yaṃnūnāhaṃ bhikkhū anujāneyyaṃ – 'caratha, bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ; mā ekena dve agamittha; desetha, bhikkhave, dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha.
Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro.
Api ca channaṃ channaṃ vassānaṃ accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyā"'ti.
87."Atha kho, bhikkhave, aññataro mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya.
Evameva brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi.
Atha kho so, bhikkhave, mahābrahmā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena vipassī bhagavā arahaṃ sammāsambuddho tenañjaliṃ paṇāmetvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 'evametaṃ, bhagavā, evametaṃ, sugata.
Mahā kho, bhante, etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ, anujānātu, bhante, bhagavā bhikkhū – "caratha, bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ; mā ekena dve agamittha; desetha, bhikkhave, dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha.
Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro"ti [aññātāro (ssabbattha)].
Api ca, bhante, mayaṃ tathā karissāma yathā bhikkhū channaṃ channaṃ vassānaṃ accayena bandhumatiṃ rājadhāniṃ upasaṅkamissanti pātimokkhuddesāyā'ti.
Idamavoca, bhikkhave, so mahābrahmā, idaṃ vatvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyi.
88."Atha kho, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho sāyanhasamayaṃ paṭisallānā vuṭṭhito bhikkhū āmantesi – 'idha mayhaṃ, bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – mahā kho etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ.
Yaṃnūnāhaṃ bhikkhū anujāneyyaṃ – 'caratha, bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ; mā ekena dve agamittha; desetha, bhikkhave, dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha.
Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro.
Api ca, channaṃ channaṃ vassānaṃ accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyāti.
"'Atha kho, bhikkhave, aññataro mahābrahmā mama cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva brahmaloke antarahito mama purato pāturahosi.
Atha kho so, bhikkhave, mahābrahmā ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ tenañjaliṃ paṇāmetvā maṃ etadavoca – "evametaṃ, bhagavā, evametaṃ, sugata.
Mahā kho, bhante, etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ.
Anujānātu, bhante, bhagavā bhikkhū – 'caratha, bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ; mā ekena dve agamittha; desetha, bhikkhave, dhammaṃ - pe - santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro'ti.
Api ca, bhante, mayaṃ tathā karissāma, yathā bhikkhū channaṃ channaṃ vassānaṃ accayena bandhumatiṃ rājadhāniṃ upasaṅkamissanti pātimokkhuddesāyā"ti.
Idamavoca, bhikkhave, so mahābrahmā, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyi'.
"'Anujānāmi, bhikkhave, caratha cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ; mā ekena dve agamittha; desetha, bhikkhave, dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha.
Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro.
Api ca, bhikkhave, channaṃ channaṃ vassānaṃ accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyā'ti.
Atha kho, bhikkhave, bhikkhū yebhuyyena ekāheneva janapadacārikaṃ pakkamiṃsu.
89."Tena kho pana samayena jambudīpe caturāsīti āvāsasahassāni honti.
Ekamhi hi vasse nikkhante devatā saddamanussāvesuṃ – 'nikkhantaṃ kho, mārisā, ekaṃ vassaṃ; pañca dāni vassāni sesāni ; pañcannaṃ vassānaṃ accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyā'ti.
Dvīsu vassesu nikkhantesu… tīsu vassesu nikkhantesu… catūsu vassesu nikkhantesu… pañcasu vassesu nikkhantesu devatā saddamanussāvesuṃ – 'nikkhantāni kho, mārisā, pañcavassāni; ekaṃ dāni vassaṃ sesaṃ; ekassa vassassa accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyā'ti.
Chasu vassesu nikkhantesu devatā saddamanussāvesuṃ – 'nikkhantāni kho, mārisā, chabbassāni, samayo dāni bandhumatiṃ rājadhāniṃ upasaṅkamituṃ pātimokkhuddesāyā'ti.
Atha kho te, bhikkhave, bhikkhū appekacce sakena iddhānubhāvena appekacce devatānaṃ iddhānubhāvena ekāheneva bandhumatiṃ rājadhāniṃ upasaṅkamiṃsu pātimokkhuddesāyāti [pātimokkhuddesāya (?)].
90."Tatra sudaṃ, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho bhikkhusaṅghe evaṃ pātimokkhaṃ uddisati –
'Khantī paramaṃ tapo titikkhā, Терпение и прощение есть высший аскетизм
Nibbānaṃ paramaṃ vadanti buddhā; Будды говорят, что ниббана является наивысшей.
Na hi pabbajito parūpaghātī, Не отшельник тот, кто вредит другому
Na samaṇo [samaṇo (sī. syā. pī.)] hoti paraṃ viheṭhayanto. Досаждающий другому - не аскет.
'Sabbapāpassa akaraṇaṃ, kusalassa upasampadā; Не делание всякого зла, принятие благотворного
Sacittapariyodapanaṃ, etaṃ buddhānasāsanaṃ. Очищение своего ума - таково наставление будд.
'Anūpavādo anūpaghāto [anupavādo anupaghāto (pī. ka.)], pātimokkhe ca saṃvaro; Избегание оскорблений и причинения вреда, сдержанность согласно Патимоккхе
Mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ; Умеренность в еде, уединённое жилище
Adhicitte ca āyogo, etaṃ buddhānasāsana'nti. Приверженность возвышенному уму - таково наставление будд.
<< Назад ДН 14 Большое наставление о наследии Далее >>