Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 14 Большое наставление о наследии >> Purimapabbajitānaṃ dhammābhisamayo
<< Назад ДН 14 Большое наставление о наследии Далее >>
Отображение колонок




Purimapabbajitānaṃ dhammābhisamayo Палийский оригинал

пали Комментарии
82."Assosuṃ kho, bhikkhave, tāni purimāni caturāsītipabbajitasahassāni – 'vipassī kira bhagavā arahaṃ sammāsambuddho bandhumatiṃ rājadhāniṃ anuppatto kheme migadāye viharati, dhammañca kira desetī'ti.
Atha kho, bhikkhave, tāni caturāsītipabbajitasahassāni yena bandhumatī rājadhānī yena khemo migadāyo yena vipassī bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu; upasaṅkamitvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
83."Tesaṃ vipassī bhagavā arahaṃ sammāsambuddho anupubbiṃ kathaṃ kathesi.
Seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi.
Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi – dukkhaṃ samudayaṃ nirodhaṃ maggaṃ.
Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva tesaṃ caturāsītipabbajitasahassānaṃ tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – 'yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma'nti.
84."Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavocuṃ – 'abhikkantaṃ, bhante, abhikkantaṃ, bhante.
Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya "cakkhumanto rūpāni dakkhantī"ti.
Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito.
Ete mayaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca.
Labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ labheyyāma upasampada"nti.
85."Alatthuṃ kho, bhikkhave, tāni caturāsītipabbajitasahassāni vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ alatthuṃ upasampadaṃ.
Te vipassī bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi; saṅkhārānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nibbāne ānisaṃsaṃ pakāsesi.
Tesaṃ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṃ samādapiyamānānaṃ samuttejiyamānānaṃ sampahaṃsiyamānānaṃ nacirasseva anupādāya āsavehi cittāni vimucciṃsu.
<< Назад ДН 14 Большое наставление о наследии Далее >>