Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 14 Большое наставление о наследии >> Пара главных учеников
<< Назад ДН 14 Большое наставление о наследии Далее >>
Отображение колонок




Пара главных учеников Палийский оригинал

пали Комментарии
72."Atha kho, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi – 'kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippameva ājānissatī'ti?
Atha kho, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi – 'ayaṃ kho khaṇḍo ca rājaputto tisso ca purohitaputto bandhumatiyā rājadhāniyā paṭivasanti paṇḍitā viyattā medhāvino dīgharattaṃ apparajakkhajātikā.
Yaṃnūnāhaṃ khaṇḍassa ca rājaputtassa, tissassa ca purohitaputtassa paṭhamaṃ dhammaṃ deseyyaṃ, te imaṃ dhammaṃ khippameva ājānissantī'ti.
73."Atha kho, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva bodhirukkhamūle antarahito bandhumatiyā rājadhāniyā kheme migadāye pāturahosi.
Atha kho, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho dāyapālaṃ [migadāyapālaṃ (syā.)] āmantesi – 'ehi tvaṃ, samma dāyapāla, bandhumatiṃ rājadhāniṃ pavisitvā khaṇḍañca rājaputtaṃ tissañca purohitaputtaṃ evaṃ vadehi – vipassī, bhante, bhagavā arahaṃ sammāsambuddho bandhumatiṃ rājadhāniṃ anuppatto kheme migadāye viharati, so tumhākaṃ dassanakāmo'ti.
'Evaṃ, bhante'ti kho, bhikkhave, dāyapālo vipassissa bhagavato arahato sammāsambuddhassa paṭissutvā bandhumatiṃ rājadhāniṃ pavisitvā khaṇḍañca rājaputtaṃ tissañca purohitaputtaṃ etadavoca – 'vipassī, bhante, bhagavā arahaṃ sammāsambuddho bandhumatiṃ rājadhāniṃ anuppatto kheme migadāye viharati; so tumhākaṃ dassanakāmo'ti.
74."Atha kho, bhikkhave, khaṇḍo ca rājaputto tisso ca purohitaputto bhaddāni bhaddāni yānāni yojāpetvā bhaddaṃ bhaddaṃ yānaṃ abhiruhitvā bhaddehi bhaddehi yānehi bandhumatiyā rājadhāniyā niyyiṃsu.
Yena khemo migadāyo tena pāyiṃsu.
Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikāva [padikāva (syā.)] yena vipassī bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu.
Upasaṅkamitvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
75."Tesaṃ vipassī bhagavā arahaṃ sammāsambuddho anupubbiṃ kathaṃ [ānupubbikathaṃ (sī. pī.)] kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi.
Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi – dukkhaṃ samudayaṃ nirodhaṃ maggaṃ.
Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva khaṇḍassa ca rājaputtassa tissassa ca purohitaputtassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – 'yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma'nti.
76."Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavocuṃ – 'abhikkantaṃ, bhante, abhikkantaṃ, bhante.
Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya "cakkhumanto rūpāni dakkhantī"ti.
Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito.
Ete mayaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca.
Labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada'nti.
77."Alatthuṃ kho, bhikkhave, khaṇḍo ca rājaputto, tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ alatthuṃ upasampadaṃ.
Te vipassī bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi; saṅkhārānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nibbāne [nekkhamme (syā.)] ānisaṃsaṃ pakāsesi.
Tesaṃ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṃ samādapiyamānānaṃ samuttejiyamānānaṃ sampahaṃsiyamānānaṃ nacirasseva anupādāya āsavehi cittāni vimucciṃsu.
<< Назад ДН 14 Большое наставление о наследии Далее >>