Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 14 Большое наставление о наследии >> Просьба Брахмы
<< Назад ДН 14 Большое наставление о наследии Далее >>
Отображение колонок




Просьба Брахмы Палийский оригинал

пали Комментарии
64."Atha kho, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi – 'yaṃnūnāhaṃ dhammaṃ deseyya'nti.
Atha kho, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi – 'adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo.
Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā.
Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatāpaṭiccasamuppādo.
Idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ.
Ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ; so mamassa kilamatho, sā mamassa vihesā'ti.
65."Apissu, bhikkhave, vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā –
'Kicchena me adhigataṃ, halaṃ dāni pakāsituṃ;
Rāgadosaparetehi, nāyaṃ dhammo susambudho.
'Paṭisotagāmiṃ nipuṇaṃ, gambhīraṃ duddasaṃ aṇuṃ;
Rāgarattā na dakkhanti, tamokhandhena āvuṭā'ti.
"Itiha, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa paṭisañcikkhato appossukkatāya cittaṃ nami, no dhammadesanāya.
66."Atha kho, bhikkhave, aññatarassa mahābrahmuno vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya etadahosi – 'nassati vata bho loko, vinassati vata bho loko, yatra hi nāma vipassissa bhagavato arahato sammāsambuddhassa appossukkatāya cittaṃ namati [nami (syā. ka.), namissati (?)], no dhammadesanāyā'ti.
Atha kho so, bhikkhave, mahābrahmā seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi.
Atha kho so, bhikkhave, mahābrahmā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ pathaviyaṃ nihantvā [nidahanto (syā.)] yena vipassī bhagavā arahaṃ sammāsambuddho tenañjaliṃ paṇāmetvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 'desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ, santi [santī (syā.)] sattā apparajakkhajātikā; assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro'ti.
67."Evaṃ vutte [atha kho (ka.)], bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho taṃ mahābrahmānaṃ etadavoca – 'mayhampi kho, brahme, etadahosi – "yaṃnūnāhaṃ dhammaṃ deseyya"nti.
Tassa mayhaṃ, brahme, etadahosi – "adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo.
Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā.
Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatāpaṭiccasamuppādo.
Idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ.
Ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ; so mamassa kilamatho, sā mamassa vihesā"ti.
Apissu maṃ, brahme, imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā –
"Kicchena me adhigataṃ, halaṃ dāni pakāsituṃ;
Rāgadosaparetehi, nāyaṃ dhammo susambudho.
"Paṭisotagāmiṃ nipuṇaṃ, gambhīraṃ duddasaṃ aṇuṃ;
Rāgarattā na dakkhanti, tamokhandhena āvuṭā"ti.
'Itiha me, brahme, paṭisañcikkhato appossukkatāya cittaṃ nami, no dhammadesanāyā'ti.
68."Dutiyampi kho, bhikkhave, so mahābrahmā - pe - tatiyampi kho, bhikkhave, so mahābrahmā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 'desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ, santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro'ti.
69."Atha kho, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesi.
Addasā kho, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye [duviññāpaye bhabbe abhabbe (syā.)] appekacce paralokavajjabhayadassāvine [dassāvino (sī. syā. kaṃ. ka.)] viharante, appekacce na paralokavajjabhayadassāvine [dassāvino (sī. syā. kaṃ. ka.)] viharante.
Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni anto nimuggaposīni.
Appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni samodakaṃ ṭhitāni.
Appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakā accuggamma ṭhitāni anupalittāni udakena.
Evameva kho, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante.
70."Atha kho so, bhikkhave, mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ gāthāhi ajjhabhāsi –
'Sele yathā pabbatamuddhaniṭṭhito, yathāpi passe janataṃ samantato;
Tathūpamaṃ dhammamayaṃ sumedha, pāsādamāruyha samantacakkhu.
'Sokāvatiṇṇaṃ [sokāvakiṇṇaṃ (syā.)] janatamapetasoko,
Avekkhassu jātijarābhibhūtaṃ;
Uṭṭhehi vīra vijitasaṅgāma,
Satthavāha aṇaṇa vicara loke.
Desassu [desetu (syā. pī.)] bhagavā dhammaṃ,
Aññātāro bhavissantī'ti.
71."Atha kho, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho taṃ mahābrahmānaṃ gāthāya ajjhabhāsi –
'Apārutā tesaṃ amatassa dvārā,
Ye sotavanto pamuñcantu saddhaṃ;
Vihiṃsasaññī paguṇaṃ na bhāsiṃ,
Dhammaṃ paṇītaṃ manujesu brahme'ti.
"Atha kho so, bhikkhave, mahābrahmā 'katāvakāso khomhi vipassinā bhagavatā arahatā sammāsambuddhena dhammadesanāyā'ti vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyi.
<< Назад ДН 14 Большое наставление о наследии Далее >>