| пали | Комментарии | 
        
    	        	| 64."Atha kho, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi – 'yaṃnūnāhaṃ dhammaṃ deseyya'nti. |  | 
        
    	        	| Atha kho, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi – 'adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. |  | 
        
    	        	| Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. |  | 
        
    	        	| Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatāpaṭiccasamuppādo. |  | 
        
    	        	| Idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ. |  | 
        
    	        	| Ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ; so mamassa kilamatho, sā mamassa vihesā'ti. |  | 
        
    	        	| 65."Apissu, bhikkhave, vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā – |  | 
        
    	        	| 'Kicchena me adhigataṃ, halaṃ dāni pakāsituṃ; |  | 
        
    	        	| Rāgadosaparetehi, nāyaṃ dhammo susambudho. |  | 
        
    	        	| 'Paṭisotagāmiṃ nipuṇaṃ, gambhīraṃ duddasaṃ aṇuṃ; |  | 
        
    	        	| Rāgarattā na dakkhanti, tamokhandhena āvuṭā'ti. |  | 
        
    	        	| "Itiha, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa paṭisañcikkhato appossukkatāya cittaṃ nami, no dhammadesanāya. |  | 
        
    	        	| 66."Atha kho, bhikkhave, aññatarassa mahābrahmuno vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya etadahosi – 'nassati vata bho loko, vinassati vata bho loko, yatra hi nāma vipassissa bhagavato arahato sammāsambuddhassa appossukkatāya cittaṃ namati [nami (syā. ka.), namissati (?)], no dhammadesanāyā'ti. |  | 
        
    	        	| Atha kho so, bhikkhave, mahābrahmā seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi. |  | 
        
    	        	| Atha kho so, bhikkhave, mahābrahmā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ pathaviyaṃ nihantvā [nidahanto (syā.)] yena vipassī bhagavā arahaṃ sammāsambuddho tenañjaliṃ paṇāmetvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 'desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ, santi [santī (syā.)] sattā apparajakkhajātikā; assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro'ti. |  | 
        
    	        	| 67."Evaṃ vutte [atha kho (ka.)], bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho taṃ mahābrahmānaṃ etadavoca – 'mayhampi kho, brahme, etadahosi – "yaṃnūnāhaṃ dhammaṃ deseyya"nti. |  | 
        
    	        	| Tassa mayhaṃ, brahme, etadahosi – "adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. |  | 
        
    	        	| Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. |  | 
        
    	        	| Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatāpaṭiccasamuppādo. |  | 
        
    	        	| Idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ. |  | 
        
    	        	| Ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ; so mamassa kilamatho, sā mamassa vihesā"ti. |  | 
        
    	        	| Apissu maṃ, brahme, imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā – |  | 
        
    	        	| "Kicchena me adhigataṃ, halaṃ dāni pakāsituṃ; |  | 
        
    	        	| Rāgadosaparetehi, nāyaṃ dhammo susambudho. |  | 
        
    	        	| "Paṭisotagāmiṃ nipuṇaṃ, gambhīraṃ duddasaṃ aṇuṃ; |  | 
        
    	        	| Rāgarattā na dakkhanti, tamokhandhena āvuṭā"ti. |  | 
        
    	        	| 'Itiha me, brahme, paṭisañcikkhato appossukkatāya cittaṃ nami, no dhammadesanāyā'ti. |  | 
        
    	        	| 68."Dutiyampi kho, bhikkhave, so mahābrahmā - pe - tatiyampi kho, bhikkhave, so mahābrahmā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 'desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ, santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro'ti. |  | 
        
    	        	| 69."Atha kho, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesi. |  | 
        
    	        	| Addasā kho, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye [duviññāpaye bhabbe abhabbe (syā.)] appekacce paralokavajjabhayadassāvine [dassāvino (sī. syā. kaṃ. ka.)] viharante, appekacce na paralokavajjabhayadassāvine [dassāvino (sī. syā. kaṃ. ka.)] viharante. |  | 
        
    	        	| Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni anto nimuggaposīni. |  | 
        
    	        	| Appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni samodakaṃ ṭhitāni. |  | 
        
    	        	| Appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakā accuggamma ṭhitāni anupalittāni udakena. |  | 
        
    	        	| Evameva kho, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante. |  | 
        
    	        	| 70."Atha kho so, bhikkhave, mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ gāthāhi ajjhabhāsi – |  | 
        
    	        	| 'Sele yathā pabbatamuddhaniṭṭhito, yathāpi passe janataṃ samantato; |  | 
        
    	        	| Tathūpamaṃ dhammamayaṃ sumedha, pāsādamāruyha samantacakkhu. |  | 
        
    	        	| 'Sokāvatiṇṇaṃ [sokāvakiṇṇaṃ (syā.)] janatamapetasoko, |  | 
        
    	        	| Avekkhassu jātijarābhibhūtaṃ; |  | 
        
    	        	| Uṭṭhehi vīra vijitasaṅgāma, |  | 
        
    	        	| Satthavāha aṇaṇa vicara loke. |  | 
        
    	        	| Desassu [desetu (syā. pī.)] bhagavā dhammaṃ, |  | 
        
    	        	| Aññātāro bhavissantī'ti. |  | 
        
    	        	| 71."Atha kho, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho taṃ mahābrahmānaṃ gāthāya ajjhabhāsi – |  | 
        
    	        	| 'Apārutā tesaṃ amatassa dvārā, |  | 
        
    	        	| Ye sotavanto pamuñcantu saddhaṃ; |  | 
        
    	        	| Vihiṃsasaññī paguṇaṃ na bhāsiṃ, |  | 
        
    	        	| Dhammaṃ paṇītaṃ manujesu brahme'ti. |  | 
        
    	        	| "Atha kho so, bhikkhave, mahābrahmā 'katāvakāso khomhi vipassinā bhagavatā arahatā sammāsambuddhena dhammadesanāyā'ti vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyi. |  |