Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 14 Большое наставление о наследии >> Большое сборище подражает бодхисатте
<< Назад ДН 14 Большое наставление о наследии Далее >>
Отображение колонок




Большое сборище подражает бодхисатте Палийский оригинал

пали Комментарии
55."Assosi kho, bhikkhave, bandhumatiyā rājadhāniyā mahājanakāyo caturāsīti pāṇasahassāni – 'vipassī kira kumāro kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito'ti.
Sutvāna tesaṃ etadahosi – 'na hi nūna so orako dhammavinayo, na sā orakā [orikā (sī. syā.)] pabbajjā, yattha vipassī kumāro kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito.
Vipassīpi nāma kumāro kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati, kimaṅgaṃ [kimaṅga (sī.)] pana maya'nti.
"Atha kho, so bhikkhave, mahājanakāyo [mahājanakāyo (syā.)] caturāsīti pāṇasahassāni kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā vipassiṃ bodhisattaṃ agārasmā anagāriyaṃ pabbajitaṃ anupabbajiṃsu.
Tāya sudaṃ, bhikkhave, parisāya parivuto vipassī bodhisatto gāmanigamajanapadarājadhānīsu cārikaṃ carati.
56."Atha kho, bhikkhave, vipassissa bodhisattassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 'na kho metaṃ [na kho panetaṃ (syā.)] patirūpaṃ yohaṃ ākiṇṇo viharāmi, yaṃnūnāhaṃ eko gaṇamhā vūpakaṭṭho vihareyya'nti.
Atha kho, bhikkhave, vipassī bodhisatto aparena samayena eko gaṇamhā vūpakaṭṭho vihāsi, aññeneva tāni caturāsīti pabbajitasahassāni agamaṃsu, aññena maggena vipassī bodhisatto.
<< Назад ДН 14 Большое наставление о наследии Далее >>