Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 14 Большое наставление о наследии >> Оставивший мир
<< Назад ДН 14 Большое наставление о наследии Далее >>
Отображение колонок




Оставивший мир Палийский оригинал

пали Комментарии
52."Atha kho, bhikkhave, bandhumassa rañño etadahosi – 'mā heva kho vipassī kumāro na rajjaṃ kāresi, mā heva vipassī kumāro agārasmā anagāriyaṃ pabbaji, mā heva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacana'nti.
Atha kho, bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañca kāmaguṇāni upaṭṭhāpesi – 'yathā vipassī kumāro rajjaṃ kareyya, yathā vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya, yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacana'nti.
"Tatra sudaṃ, bhikkhave, vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti.
Atha kho, bhikkhave, vipassī kumāro bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena sārathiṃ āmantesi – 'yojehi, samma sārathi, bhaddāni bhaddāni yānāni, uyyānabhūmiṃ gacchāma subhūmidassanāyā'ti.
'Evaṃ, devā'ti kho, bhikkhave, sārathi vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā vipassissa kumārassa paṭivedesi – 'yuttāni kho te, deva, bhaddāni bhaddāni yānāni, yassa dāni kālaṃ maññasī'ti.
Atha kho, bhikkhave, vipassī kumāro bhaddaṃ bhaddaṃ yānaṃ abhiruhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi.
53."Addasā kho, bhikkhave, vipassī kumāro uyyānabhūmiṃ niyyanto purisaṃ bhaṇḍuṃ pabbajitaṃ kāsāyavasanaṃ.
Disvā sārathiṃ āmantesi – 'ayaṃ pana, samma sārathi, puriso kiṃkato?
Sīsaṃpissa na yathā aññesaṃ, vatthānipissa na yathā aññesa'nti?
'Eso kho, deva, pabbajito nāmā'ti.
'Kiṃ paneso, samma sārathi, pabbajito nāmā'ti?
'Eso kho, deva, pabbajito nāma sādhu dhammacariyā sādhu samacariyā [sammacariyā (ka.)] sādhu kusalakiriyā [kusalacariyā (syā.)] sādhu puññakiriyā sādhu avihiṃsā sādhu bhūtānukampā'ti.
'Sādhu kho so, samma sārathi, pabbajito nāma, sādhu dhammacariyā sādhu samacariyā sādhu kusalakiriyā sādhu puññakiriyā sādhu avihiṃsā sādhu bhūtānukampā.
Tena hi, samma sārathi, yena so pabbajito tena rathaṃ pesehī'ti.
'Evaṃ, devā'ti kho, bhikkhave, sārathi vipassissa kumārassa paṭissutvā yena so pabbajito tena rathaṃ pesesi.
Atha kho, bhikkhave, vipassī kumāro taṃ pabbajitaṃ etadavoca – 'tvaṃ pana, samma, kiṃkato, sīsampi te na yathā aññesaṃ, vatthānipi te na yathā aññesa'nti?
'Ahaṃ kho, deva, pabbajito nāmā'ti.
'Kiṃ pana tvaṃ, samma, pabbajito nāmā'ti?
'Ahaṃ kho, deva, pabbajito nāma, sādhu dhammacariyā sādhu samacariyā sādhu kusalakiriyā sādhu puññakiriyā sādhu avihiṃsā sādhu bhūtānukampā'ti.
'Sādhu kho tvaṃ, samma, pabbajito nāma sādhu dhammacariyā sādhu samacariyā sādhu kusalakiriyā sādhu puññakiriyā sādhu avihiṃsā sādhu bhūtānukampā'ti.
<< Назад ДН 14 Большое наставление о наследии Далее >>