Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 14 Большое наставление о наследии >> Умерший человек
<< Назад ДН 14 Большое наставление о наследии Далее >>
Отображение колонок




Умерший человек Палийский оригинал

пали Комментарии
49."Atha kho, bhikkhave, bandhumassa rañño etadahosi – 'mā heva kho vipassī kumāro na rajjaṃ kāresi, mā heva vipassī kumāro agārasmā anagāriyaṃ pabbaji, mā heva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacana'nti.
Atha kho, bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañca kāmaguṇāni upaṭṭhāpesi – 'yathā vipassī kumāro rajjaṃ kareyya, yathā vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya, yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacana'nti.
"Tatra sudaṃ, bhikkhave, vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti.
Atha kho, bhikkhave, vipassī kumāro bahūnaṃ vassānaṃ - pe -
50."Addasā kho, bhikkhave, vipassī kumāro uyyānabhūmiṃ niyyanto mahājanakāyaṃ sannipatitaṃ nānārattānañca dussānaṃ vilātaṃ kayiramānaṃ.
Disvā sārathiṃ āmantesi – 'kiṃ nu kho, so, samma sārathi, mahājanakāyo sannipatito nānārattānañca dussānaṃ vilātaṃ kayiratī'ti?
'Eso kho, deva, kālaṅkato nāmā'ti.
'Tena hi, samma sārathi, yena so kālaṅkato tena rathaṃ pesehī'ti.
'Evaṃ, devā'ti kho, bhikkhave, sārathi vipassissa kumārassa paṭissutvā yena so kālaṅkato tena rathaṃ pesesi.
Addasā kho, bhikkhave, vipassī kumāro petaṃ kālaṅkataṃ, disvā sārathiṃ āmantesi – 'kiṃ panāyaṃ, samma sārathi, kālaṅkato nāmā'ti?
'Eso kho, deva, kālaṅkato nāma.
Na dāni taṃ dakkhanti mātā vā pitā vā aññe vā ñātisālohitā, sopi na dakkhissati mātaraṃ vā pitaraṃ vā aññe vā ñātisālohite'ti.
'Kiṃ pana, samma sārathi, ahampi maraṇadhammo maraṇaṃ anatīto; mampi na dakkhanti devo vā devī vā aññe vā ñātisālohitā; ahampi na dakkhissāmi devaṃ vā deviṃ vā aññe vā ñātisālohite'ti?
'Tvañca, deva, mayañcamha sabbe maraṇadhammā maraṇaṃ anatītā; tampi na dakkhanti devo vā devī vā aññe vā ñātisālohitā; tvampi na dakkhissasi devaṃ vā deviṃ vā aññe vā ñātisālohite'ti.
'Tena hi, samma sārathi, alaṃ dānajja uyyānabhūmiyā, itova antepuraṃ paccaniyyāhī'ti.
'Evaṃ, devā'ti kho, bhikkhave, sārathi vipassissa kumārassa paṭissutvā tatova antepuraṃ paccaniyyāsi.
Tatra sudaṃ, bhikkhave, vipassī kumāro antepuraṃ gato dukkhī dummano pajjhāyati – 'dhiratthu kira, bho, jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissati, maraṇaṃ paññāyissatī'ti.
51."Atha kho, bhikkhave, bandhumā rājā sārathiṃ āmantāpetvā etadavoca – 'kacci, samma sārathi, kumāro uyyānabhūmiyā abhiramittha, kacci, samma sārathi, kumāro uyyānabhūmiyā attamano ahosī'ti?
'Na kho, deva, kumāro uyyānabhūmiyā abhiramittha, na kho, deva, kumāro uyyānabhūmiyā attamano ahosī'ti.
'Kiṃ pana, samma sārathi, addasa kumāro uyyānabhūmiṃ niyyanto'ti?
'Addasā kho, deva, kumāro uyyānabhūmiṃ niyyanto mahājanakāyaṃ sannipatitaṃ nānārattānañca dussānaṃ vilātaṃ kayiramānaṃ.
Disvā maṃ etadavoca – "kiṃ nu kho, so, samma sārathi, mahājanakāyo sannipatito nānārattānañca dussānaṃ vilātaṃ kayiratī"ti?
"Eso kho, deva, kālaṅkato nāmā"ti.
"Tena hi, samma sārathi, yena so kālaṅkato tena rathaṃ pesehī"ti.
"Evaṃ devā"ti kho ahaṃ, deva, vipassissa kumārassa paṭissutvā yena so kālaṅkato tena rathaṃ pesesiṃ.
Addasā kho, deva, kumāro petaṃ kālaṅkataṃ, disvā maṃ etadavoca – "kiṃ panāyaṃ, samma sārathi, kālaṅkato nāmā"ti ?
"Eso kho, deva, kālaṅkato nāma.
Na dāni taṃ dakkhanti mātā vā pitā vā aññe vā ñātisālohitā, sopi na dakkhissati mātaraṃ vā pitaraṃ vā aññe vā ñātisālohite"ti.
"Kiṃ pana, samma sārathi, ahampi maraṇadhammo maraṇaṃ anatīto; mampi na dakkhanti devo vā devī vā aññe vā ñātisālohitā; ahampi na dakkhissāmi devaṃ vā deviṃ vā aññe vā ñātisālohite"ti?
"Tvañca, deva, mayañcamha sabbe maraṇadhammā maraṇaṃ anatītā; tampi na dakkhanti devo vā devī vā aññe vā ñātisālohitā, tvampi na dakkhissasi devaṃ vā deviṃ vā aññe vā ñātisālohite"ti.
"Tena hi, samma sārathi, alaṃ dānajja uyyānabhūmiyā, itova antepuraṃ paccaniyyāhī'ti.
"'Evaṃ, devā"ti kho ahaṃ, deva, vipassissa kumārassa paṭissutvā tatova antepuraṃ paccaniyyāsiṃ.
So kho, deva, kumāro antepuraṃ gato dukkhī dummano pajjhāyati – "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissati, maraṇaṃ paññāyissatī"'ti.
<< Назад ДН 14 Большое наставление о наследии Далее >>