Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 14 Большое наставление о наследии >> Больной человек
<< Назад ДН 14 Большое наставление о наследии Далее >>
Отображение колонок




Больной человек Палийский оригинал

пали Комментарии
46."Atha kho, bhikkhave, bandhumassa rañño etadahosi –
'Mā heva kho vipassī kumāro na rajjaṃ kāresi, mā heva vipassī kumāro agārasmā anagāriyaṃ pabbaji, mā heva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacana'nti.
Atha kho, bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañca kāmaguṇāni upaṭṭhāpesi – 'yathā vipassī kumāro rajjaṃ kareyya, yathā vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya, yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacana'nti.
"Tatra sudaṃ, bhikkhave, vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti.
Atha kho, bhikkhave, vipassī kumāro bahūnaṃ vassānaṃ - pe -
47."Addasā kho, bhikkhave, vipassī kumāro uyyānabhūmiṃ niyyanto purisaṃ ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ [sayamānaṃ (syā. ka.)] aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ.
Disvā sārathiṃ āmantesi – 'ayaṃ pana, samma sārathi, puriso kiṃkato?
Akkhīnipissa na yathā aññesaṃ, saropissa [siropissa (syā.)] na yathā aññesa'nti?
'Eso kho, deva, byādhito nāmā'ti.
'Kiṃ paneso, samma sārathi, byādhito nāmā'ti?
'Eso kho, deva, byādhito nāma appeva nāma tamhā ābādhā vuṭṭhaheyyā'ti.
'Kiṃ pana, samma sārathi, ahampi byādhidhammo, byādhiṃ anatīto'ti?
'Tvañca, deva, mayañcamha sabbe byādhidhammā, byādhiṃ anatītā'ti.
'Tena hi, samma sārathi, alaṃ dānajja uyyānabhūmiyā, itova antepuraṃ paccaniyyāhī'ti.
'Evaṃ devā'ti kho, bhikkhave, sārathi vipassissa kumārassa paṭissutvā tatova antepuraṃ paccaniyyāsi.
Tatra sudaṃ, bhikkhave, vipassī kumāro antepuraṃ gato dukkhī dummano pajjhāyati – 'dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissatī'ti.
48."Atha kho, bhikkhave, bandhumā rājā sārathiṃ āmantāpetvā etadavoca – 'kacci, samma sārathi, kumāro uyyānabhūmiyā abhiramittha, kacci, samma sārathi, kumāro uyyānabhūmiyā attamano ahosī'ti?
'Na kho, deva, kumāro uyyānabhūmiyā abhiramittha, na kho, deva, kumāro uyyānabhūmiyā attamano ahosī'ti.
'Kiṃ pana, samma sārathi, addasa kumāro uyyānabhūmiṃ niyyanto'ti?
'Addasā kho, deva, kumāro uyyānabhūmiṃ niyyanto purisaṃ ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ.
Disvā maṃ etadavoca – "ayaṃ pana, samma sārathi, puriso kiṃkato, akkhīnipissa na yathā aññesaṃ, saropissa na yathā aññesa"nti?
"Eso kho, deva, byādhito nāmā"ti.
"Kiṃ paneso, samma sārathi, byādhito nāmā"ti?
"Eso kho, deva, byādhito nāma appeva nāma tamhā ābādhā vuṭṭhaheyyā"ti.
"Kiṃ pana, samma sārathi, ahampi byādhidhammo, byādhiṃ anatīto"ti?
"Tvañca, deva, mayañcamha sabbe byādhidhammā, byādhiṃ anatītā"ti.
"Tena hi, samma sārathi, alaṃ dānajja uyyānabhūmiyā, itova antepuraṃ paccaniyyāhī"ti.
"Evaṃ, devā"ti kho ahaṃ, deva, vipassissa kumārassa paṭissutvā tatova antepuraṃ paccaniyyāsiṃ.
So kho, deva, kumāro antepuraṃ gato dukkhī dummano pajjhāyati – "'dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissatī"'ti.
<< Назад ДН 14 Большое наставление о наследии Далее >>