| пали |         Комментарии |      
    
        
    	        	| 
46."Atha kho, bhikkhave, bandhumassa rañño etadahosi –
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
'Mā heva kho vipassī kumāro na rajjaṃ kāresi, mā heva vipassī kumāro agārasmā anagāriyaṃ pabbaji, mā heva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacana'nti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Atha kho, bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañca kāmaguṇāni upaṭṭhāpesi – 'yathā vipassī kumāro rajjaṃ kareyya, yathā vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya, yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacana'nti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Tatra sudaṃ, bhikkhave, vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Atha kho, bhikkhave, vipassī kumāro bahūnaṃ vassānaṃ - pe -
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
47."Addasā kho, bhikkhave, vipassī kumāro uyyānabhūmiṃ niyyanto purisaṃ ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ [sayamānaṃ (syā. ka.)] aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Disvā sārathiṃ āmantesi – 'ayaṃ pana, samma sārathi, puriso kiṃkato?
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Akkhīnipissa na yathā aññesaṃ, saropissa [siropissa (syā.)] na yathā aññesa'nti?
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
'Eso kho, deva, byādhito nāmā'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
'Kiṃ paneso, samma sārathi, byādhito nāmā'ti?
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
'Eso kho, deva, byādhito nāma appeva nāma tamhā ābādhā vuṭṭhaheyyā'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
'Kiṃ pana, samma sārathi, ahampi byādhidhammo, byādhiṃ anatīto'ti?
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
'Tvañca, deva, mayañcamha sabbe byādhidhammā, byādhiṃ anatītā'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
'Tena hi, samma sārathi, alaṃ dānajja uyyānabhūmiyā, itova antepuraṃ paccaniyyāhī'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
'Evaṃ devā'ti kho, bhikkhave, sārathi vipassissa kumārassa paṭissutvā tatova antepuraṃ paccaniyyāsi.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Tatra sudaṃ, bhikkhave, vipassī kumāro antepuraṃ gato dukkhī dummano pajjhāyati – 'dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissatī'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
48."Atha kho, bhikkhave, bandhumā rājā sārathiṃ āmantāpetvā etadavoca – 'kacci, samma sārathi, kumāro uyyānabhūmiyā abhiramittha, kacci, samma sārathi, kumāro uyyānabhūmiyā attamano ahosī'ti?
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
'Na kho, deva, kumāro uyyānabhūmiyā abhiramittha, na kho, deva, kumāro uyyānabhūmiyā attamano ahosī'ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
'Kiṃ pana, samma sārathi, addasa kumāro uyyānabhūmiṃ niyyanto'ti?
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
'Addasā kho, deva, kumāro uyyānabhūmiṃ niyyanto purisaṃ ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Disvā maṃ etadavoca – "ayaṃ pana, samma sārathi, puriso kiṃkato, akkhīnipissa na yathā aññesaṃ, saropissa na yathā aññesa"nti?
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Eso kho, deva, byādhito nāmā"ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Kiṃ paneso, samma sārathi, byādhito nāmā"ti?
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Eso kho, deva, byādhito nāma appeva nāma tamhā ābādhā vuṭṭhaheyyā"ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Kiṃ pana, samma sārathi, ahampi byādhidhammo, byādhiṃ anatīto"ti?
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Tvañca, deva, mayañcamha sabbe byādhidhammā, byādhiṃ anatītā"ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Tena hi, samma sārathi, alaṃ dānajja uyyānabhūmiyā, itova antepuraṃ paccaniyyāhī"ti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
"Evaṃ, devā"ti kho ahaṃ, deva, vipassissa kumārassa paṭissutvā tatova antepuraṃ paccaniyyāsiṃ.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
So kho, deva, kumāro antepuraṃ gato dukkhī dummano pajjhāyati – "'dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissatī"'ti.                 
	                
	    	        
	         | 
                        			
						    						 |