Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 14 Большое наставление о наследии >> Cостарившийся человек
<< Назад ДН 14 Большое наставление о наследии Далее >>
Отображение колонок




Cостарившийся человек Палийский оригинал

пали Комментарии
43."Atha kho, bhikkhave, vipassī kumāro bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena sārathiṃ āmantesi – 'yojehi, samma sārathi, bhaddāni bhaddāni yānāni uyyānabhūmiṃ gacchāma subhūmidassanāyā'ti.
'Evaṃ, devā'ti kho, bhikkhave, sārathi vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā vipassissa kumārassa paṭivedesi – 'yuttāni kho te, deva, bhaddāni bhaddāni yānāni, yassa dāni kālaṃ maññasī'ti.
Atha kho, bhikkhave, vipassī kumāro bhaddaṃ bhaddaṃ yānaṃ [bhadraṃ yānaṃ (syā.), bhaddaṃ yānaṃ (pī.) cattāro māse (sī. pī.)] abhiruhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi.
44."Addasā kho, bhikkhave, vipassī kumāro uyyānabhūmiṃ niyyanto purisaṃ jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ [bhaggaṃ (syā.)] daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ.
Disvā sārathiṃ āmantesi – 'ayaṃ pana, samma sārathi, puriso kiṃkato?
Kesāpissa na yathā aññesaṃ, kāyopissa na yathā aññesa'nti.
'Eso kho, deva, jiṇṇo nāmā'ti.
'Kiṃ paneso, samma sārathi, jiṇṇo nāmā'ti?
'Eso kho, deva, jiṇṇo nāma.
Na dāni tena ciraṃ jīvitabbaṃ bhavissatī'ti.
'Kiṃ pana, samma sārathi, ahampi jarādhammo, jaraṃ anatīto'ti?
'Tvañca, deva, mayañcamha sabbe jarādhammā, jaraṃ anatītā'ti.
'Tena hi, samma sārathi, alaṃ dānajja uyyānabhūmiyā.
Itova antepuraṃ paccaniyyāhī'ti.
'Evaṃ, devā'ti kho, bhikkhave, sārathi vipassissa kumārassa paṭissutvā tatova antepuraṃ paccaniyyāsi.
Tatra sudaṃ, bhikkhave, vipassī kumāro antepuraṃ gato dukkhī dummano pajjhāyati – 'dhiratthu kira, bho, jāti nāma, yatra hi nāma jātassa jarā paññāyissatī'ti!
45."Atha kho, bhikkhave, bandhumā rājā sārathiṃ āmantāpetvā etadavoca – 'kacci, samma sārathi, kumāro uyyānabhūmiyā abhiramittha?
Kacci, samma sārathi, kumāro uyyānabhūmiyā attamano ahosī'ti?
'Na kho, deva, kumāro uyyānabhūmiyā abhiramittha, na kho, deva, kumāro uyyānabhūmiyā attamano ahosī'ti.
'Kiṃ pana, samma sārathi, addasa kumāro uyyānabhūmiṃ niyyanto'ti?
'Addasā kho, deva, kumāro uyyānabhūmiṃ niyyanto purisaṃ jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ.
Disvā maṃ etadavoca – "ayaṃ pana, samma sārathi, puriso kiṃkato, kesāpissa na yathā aññesaṃ, kāyopissa na yathā aññesa"nti?
"Eso kho, deva, jiṇṇo nāmā"ti.
"Kiṃ paneso, samma sārathi, jiṇṇo nāmā"ti?
"Eso kho, deva, jiṇṇo nāma na dāni tena ciraṃ jīvitabbaṃ bhavissatī"ti.
"Kiṃ pana, samma sārathi, ahampi jarādhammo, jaraṃ anatīto"ti?
"Tvañca, deva, mayañcamha sabbe jarādhammā, jaraṃ anatītā"ti.
"'Tena hi, samma sārathi, alaṃ dānajja uyyānabhūmiyā, itova antepuraṃ paccaniyyāhī"'ti.
"Evaṃ, devā"ti kho ahaṃ, deva, vipassissa kumārassa paṭissutvā tatova antepuraṃ paccaniyyāsiṃ.
So kho, deva, kumāro antepuraṃ gato dukkhī dummano pajjhāyati – "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissatī"'ti.
<< Назад ДН 14 Большое наставление о наследии Далее >>