Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 14 Большое наставление о наследии >> 32 признака великого человека
<< Назад ДН 14 Большое наставление о наследии Далее >>
Отображение колонок




32 признака великого человека Палийский оригинал

пали Комментарии
33."Jāte kho pana, bhikkhave, vipassimhi kumāre bandhumato rañño paṭivedesuṃ – 'putto te, deva [deva te (ka.)], jāto, taṃ devo passatū'ti.
Addasā kho, bhikkhave, bandhumā rājā vipassiṃ kumāraṃ, disvā nemitte brāhmaṇe āmantāpetvā etadavoca – 'passantu bhonto nemittā brāhmaṇā kumāra'nti.
Addasaṃsu kho, bhikkhave, nemittā brāhmaṇā vipassiṃ kumāraṃ, disvā bandhumantaṃ rājānaṃ etadavocuṃ – 'attamano, deva, hohi, mahesakkho te putto uppanno, lābhā te, mahārāja, suladdhaṃ te, mahārāja, yassa te kule evarūpo putto uppanno.
Ayañhi, deva, kumāro dvattiṃsamahāpurisalakkhaṇehi samannāgato, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā.
Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato.
Tassimāni sattaratanāni bhavanti.
Seyyathidaṃ – cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ.
Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā.
So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati.
Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭacchado.
34.'Katamehi cāyaṃ, deva, kumāro dvattiṃsamahāpurisalakkhaṇehi samannāgato, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā.
Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāpī janapadatthāvariyappatto sattaratanasamannāgato.
Tassimāni sattaratanāni bhavanti.
Seyyathidaṃ – cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ.
Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā.
So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati.
Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭacchado.
35.'Ayañhi, deva, kumāro suppatiṭṭhitapādo.
Yaṃ pāyaṃ, deva, kumāro suppatiṭṭhitapādo.
Idampissa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
'Imassa, deva [imassa hi deva (?)], kumārassa heṭṭhā pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni.
Yampi, imassa deva, kumārassa heṭṭhā pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni, idampissa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
'Ayañhi deva, kumāro āyatapaṇhī - pe -
'Ayañhi, deva, kumāro dīghaṅgulī…
'Ayañhi, deva, kumāro mudutalunahatthapādo…
'Ayañhi, deva kumāro jālahatthapādo…
'Ayañhi, deva, kumāro ussaṅkhapādo…
'Ayañhi, deva, kumāro eṇijaṅgho…
'Ayañhi, deva, kumāro ṭhitakova anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati [parāmasati (ka.)] parimajjati…
'Ayañhi, deva, kumāro kosohitavatthaguyho…
'Ayañhi, deva, kumāro suvaṇṇavaṇṇo kañcanasannibhattaco…
'Ayañhi, deva, kumāro sukhumacchavī; sukhumattā chaviyā rajojallaṃ kāye na upalimpati [upalippati (syā.)] …
'Ayañhi, deva, kumāro ekekalomo; ekekāni lomāni lomakūpesu jātāni…
'Ayañhi, deva, kumāro uddhaggalomo; uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvaṭṭāni dakkhiṇāvaṭṭakajātāni…
'Ayañhi, deva, kumāro brahmujugatto…
'Ayañhi, deva, kumāro sattussado…
'Ayañhi, deva, kumāro sīhapubbaddhakāyo…
'Ayañhi, deva, kumāro citantaraṃso [pitantaraṃso (syā.)] …
'Ayañhi, deva, kumāro nigrodhaparimaṇḍalo yāvatakvassa kāyo tāvatakvassa byāmo, yāvatakvassa byāmo, tāvatakvassa kāyo…
'Ayañhi, deva, kumāro samavaṭṭakkhandho…
'Ayañhi, deva, kumāro rasaggasaggī…
'Ayañhi, deva, kumāro sīhahanu…
'Ayañhi, deva, kumāro cattālīsadanto…
'Ayañhi, deva, kumāro samadanto…
'Ayañhi, deva, kumāro aviraḷadanto…
'Ayañhi, deva, kumāro susukkadāṭho…
'Ayañhi, deva, kumāro pahūtajivho…
'Ayañhi, deva, kumāro brahmassaro karavīkabhāṇī…
'Ayañhi, deva, kumāro abhinīlanetto…
'Ayañhi, deva, kumāro gopakhumo…
Imassa, deva, kumārassa uṇṇā bhamukantare jātā odātā mudutūlasannibhā.
Yampi imassa deva kumārassa uṇṇā bhamukantare jātā odātā mudutūlasannibhā, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
'Ayañhi, deva, kumāro uṇhīsasīso.
Yaṃ pāyaṃ, deva, kumāro uṇhīsasīso, idampissa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
36.'Imehi kho ayaṃ, deva, kumāro dvattiṃsamahāpurisalakkhaṇehi samannāgato, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā.
Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato.
Tassimāni sattaratanāni bhavanti.
Seyyathidaṃ – cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ.
Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā.
So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena [dhammena samena (syā.)] abhivijiya ajjhāvasati.
Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭacchado'ti.
<< Назад ДН 14 Большое наставление о наследии Далее >>