Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 14 Большое наставление о наследии >> Рассказ, связанный с прошлыми жизнями
ДН 14 Большое наставление о наследии Далее >>
Отображение колонок





Рассказ, связанный с прошлыми жизнями Палийский оригинал

пали khantibalo - русский Комментарии
1.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme karerikuṭikāyaṃ.
Atha kho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ pubbenivāsapaṭisaṃyuttā dhammī kathā udapādi – "itipi pubbenivāso, itipi pubbenivāso"ti.
2.Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya tesaṃ bhikkhūnaṃ imaṃ kathāsallāpaṃ.
Atha kho bhagavā uṭṭhāyāsanā yena karerimaṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā bhikkhū āmantesi – "kāyanuttha, bhikkhave, etarahi kathāya sannisinnā; kā ca pana vo antarākathā vippakatā"ti?
Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ – "idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ pubbenivāsapaṭisaṃyuttā dhammī kathā udapādi – 'itipi pubbenivāso itipi pubbenivāso'ti.
Ayaṃ kho no, bhante, antarākathā vippakatā.
Atha bhagavā anuppatto"ti.
3."Iccheyyātha no tumhe, bhikkhave, pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ sotu"nti?
"Etassa, bhagavā, kālo; etassa, sugata, kālo; yaṃ bhagavā pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ kareyya, bhagavato sutvā [bhagavato vacanaṃ sutvā (syā.)] bhikkhū dhāressantī"ti.
"Tena hi, bhikkhave, suṇātha,sādhukaṃ manasi karotha, bhāsissāmī"ti.
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
4."Ito so, bhikkhave, ekanavutikappe yaṃ [ekanavuto kappo (syā. kaṃ. pī.)] vipassī bhagavā arahaṃ sammāsambuddho loke udapādi.
Ito so, bhikkhave, ekatiṃse kappe [ekatiṃ sakappo (sī.) ekatiṃ so kappo (syā. kaṃ. pī.)] yaṃ sikhī bhagavā arahaṃ sammāsambuddho loke udapādi.
Tasmiññeva kho, bhikkhave, ekatiṃse kappe vessabhū bhagavā arahaṃ sammāsambuddho loke udapādi.
Imasmiññeva [imasmiṃ (katthacī)] kho, bhikkhave, bhaddakappe kakusandho bhagavā arahaṃ sammāsambuddho loke udapādi.
Imasmiññeva kho, bhikkhave, bhaddakappe koṇāgamano bhagavā arahaṃ sammāsambuddho loke udapādi.
Imasmiññeva kho, bhikkhave, bhaddakappe kassapo bhagavā arahaṃ sammāsambuddho loke udapādi.
Imasmiññeva kho, bhikkhave, bhaddakappe ahaṃ etarahi arahaṃ sammāsambuddho loke uppanno.
5."Vipassī, bhikkhave, bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi.
Sikhī, bhikkhave, bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi.
Vessabhū, bhikkhave, bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi.
Kakusandho, bhikkhave, bhagavā arahaṃ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi.
Koṇāgamano, bhikkhave, bhagavā arahaṃ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi.
Kassapo, bhikkhave, bhagavā arahaṃ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi.
Ahaṃ, bhikkhave, etarahi arahaṃ sammāsambuddho khattiyo jātiyā ahosiṃ, khattiyakule uppanno.
6."Vipassī, bhikkhave, bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi.
Sikhī, bhikkhave, bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi.
Vessabhū, bhikkhave, bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi.
Kakusandho, bhikkhave, bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi.
Koṇāgamano, bhikkhave, bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi.
Kassapo, bhikkhave, bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi.
Ahaṃ, bhikkhave, etarahi arahaṃ sammāsambuddho gotamo gottena ahosiṃ.
7."Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi.
Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa sattativassasahassāni āyuppamāṇaṃ ahosi.
Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa saṭṭhivassasahassāni āyuppamāṇaṃ ahosi.
Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa cattālīsavassasahassāni āyuppamāṇaṃ ahosi.
Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa tiṃsavassasahassāni āyuppamāṇaṃ ahosi.
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa vīsativassasahassāni āyuppamāṇaṃ ahosi.
Mayhaṃ, bhikkhave, etarahi appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ; yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo.
8."Vipassī, bhikkhave, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho.
Sikhī, bhikkhave, bhagavā arahaṃ sammāsambuddho puṇḍarīkassa mūle abhisambuddho.
Vessabhū, bhikkhave, bhagavā arahaṃ sammāsambuddho sālassa mūle abhisambuddho.
Kakusandho, bhikkhave, bhagavā arahaṃ sammāsambuddho sirīsassa mūle abhisambuddho.
Koṇāgamano, bhikkhave, bhagavā arahaṃ sammāsambuddho udumbarassa mūle abhisambuddho.
Kassapo, bhikkhave, bhagavā arahaṃ sammāsambuddho nigrodhassa mūle abhisambuddho.
Ahaṃ, bhikkhave, etarahi arahaṃ sammāsambuddho assatthassa mūle abhisambuddho.
9."Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.
Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa abhibhūsambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.
Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa soṇuttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.
Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa vidhurasañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.
Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa bhiyyosuttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa tissabhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.
Mayhaṃ, bhikkhave, etarahi sāriputtamoggallānaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.
10."Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ. Монахи, у Випасси - благословенного, достойного, постигшего в совершенстве - произошло три собрания учеников.
Eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ, eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ, eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni. На первом собрании присутствовало 6 миллионов 800 тысяч монахов, на втором - сто тысяч монахов, на третьем - 80 тысяч монахов.
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Монахи, у Випасси - благословенного, достойного, постигшего в совершенстве - произошли эти три собрания учеников, все участники которых полностью освободились от влечений.
"Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ. Монахи, у Сикхи - благословенного, достойного, постигшего в совершенстве - произошло три собрания учеников.
Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ, eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni, eko sāvakānaṃ sannipāto ahosi sattatibhikkhusahassāni. На первом собрании присутствовало 100 тысяч монахов, на втором 80 тысяч монахов, на третьем - 70 тысяч монахов.
Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Монахи, у Сикхи - благословенного, достойного, постигшего в совершенстве - произошли эти три собрания учеников, все участники которых полностью освободились от влечений.
"Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ. Монахи, у Вессабху - благословенного, достойного, постигшего в совершенстве - произошло три собрания учеников.
Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni, eko sāvakānaṃ sannipāto ahosi sattatibhikkhusahassāni, eko sāvakānaṃ sannipāto ahosi saṭṭhibhikkhusahassāni. На первом собрании присутствовало 80 тысяч монахов, на втором 70 тысяч монахов, на третьем - 60 тысяч монахов.
Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Монахи, у Вессабху - благословенного, достойного, постигшего в совершенстве - произошли эти три собрания учеников, все участники которых полностью освободились от влечений.
"Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi cattālīsabhikkhusahassāni. Монахи, у Какусандхи - благословенного, достойного, постигшего в совершенстве - произошло одно собрание учеников численностью 40 тысяч монахов.
Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ. Монахи, у Какусандхи - благословенного, достойного, постигшего в совершенстве - произошло это одно собрание учеников, все участники которого полностью освободились от влечений.
"Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi tiṃsabhikkhusahassāni. Монахи, у Конагаманы - благословенного, достойного, постигшего в совершенстве - произошло одно собрание учеников численностью 30 тысяч монахов.
Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ. Монахи, у Конагаманы - благословенного, достойного, постигшего в совершенстве - произошло это одно собрание учеников, все участники которого полностью освободились от влечений.
"Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi vīsatibhikkhusahassāni. Монахи, у Кассапы - благословенного, достойного, постигшего в совершенстве - произошло одно собрание учеников численностью 20 тысяч монахов.
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ. Монахи, у Кассапы - благословенного, достойного, постигшего в совершенстве - произошло это одно собрание учеников, все участники которого полностью освободились от влечений.
"Mayhaṃ, bhikkhave, etarahi eko sāvakānaṃ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni. Монахи, у меня было одно собрание учеников численностью 1250 человек.
Mayhaṃ, bhikkhave, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ. Монахи, у меня было одно собрание учеников, все участники которого полностью освободились от влечений.
11."Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa sabbamitto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
Mayhaṃ, bhikkhave, etarahi ānando nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
12."Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi.
Bandhumatī nāma devī mātā ahosi janetti [janettī (syā.)].
Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhānī ahosi.
"Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa aruṇo nāma rājā pitā ahosi.
Pabhāvatī nāma devī mātā ahosi janetti.
Aruṇassa rañño aruṇavatī nāma nagaraṃ rājadhānī ahosi.
"Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa suppatito nāma [suppatīto nāma (syā.)] rājā pitā ahosi.
Vassavatī nāma [yasavatī nāma (syā. pī.)] devī mātā ahosi janetti.
Suppatitassa rañño anomaṃ nāma nagaraṃ rājadhānī ahosi.
"Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa aggidatto nāma brāhmaṇo pitā ahosi.
Visākhā nāma brāhmaṇī mātā ahosi janetti.
Tena kho pana, bhikkhave, samayena khemo nāma rājā ahosi.
Khemassa rañño khemavatī nāma nagaraṃ rājadhānī ahosi.
"Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa yaññadatto nāma brāhmaṇo pitā ahosi.
Uttarā nāma brāhmaṇī mātā ahosi janetti.
Tena kho pana, bhikkhave, samayena sobho nāma rājā ahosi.
Sobhassa rañño sobhavatī nāma nagaraṃ rājadhānī ahosi.
"Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa brahmadatto nāma brāhmaṇo pitā ahosi.
Dhanavatī nāma brāhmaṇī mātā ahosi janetti.
Tena kho pana, bhikkhave, samayena kikī nāma [kiṃ kī nāma (syā.)] rājā ahosi.
Kikissa rañño bārāṇasī nāma nagaraṃ rājadhānī ahosi.
"Mayhaṃ, bhikkhave, etarahi suddhodano nāma rājā pitā ahosi.
Māyā nāma devī mātā ahosi janetti.
Kapilavatthu nāma nagaraṃ rājadhānī ahosī"ti.
Idamavoca bhagavā, idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
13.Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato ayamantarākathā udapādi – "acchariyaṃ, āvuso, abbhutaṃ, āvuso, tathāgatassa mahiddhikatā mahānubhāvatā.
Yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati, gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati – 'evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī"'ti.
"Kiṃ nu kho, āvuso, tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati – 'evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī'ti, udāhu devatā tathāgatassa etamatthaṃ ārocesuṃ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati – 'evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī"'ti.
Ayañca hidaṃ tesaṃ bhikkhūnaṃ antarākathā vippakatā hoti.
14.Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena karerimaṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Nisajja kho bhagavā bhikkhū āmantesi – "kāyanuttha, bhikkhave, etarahi kathāya sannisinnā; kā ca pana vo antarākathā vippakatā"ti?
Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ – "idha, bhante, amhākaṃ acirapakkantassa bhagavato ayaṃ antarākathā udapādi – 'acchariyaṃ, āvuso, abbhutaṃ, āvuso, tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati, gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati – "evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī"ti.
Kiṃ nu kho, āvuso, tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati – "evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī"ti.
Udāhu devatā tathāgatassa etamatthaṃ ārocesuṃ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati – 'evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī'ti?
Ayaṃ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto"ti.
15."Tathāgatassevesā, bhikkhave, dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati – 'evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī'ti.
Devatāpi tathāgatassa etamatthaṃ ārocesuṃ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati – 'evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī'ti.
"Iccheyyātha no tumhe, bhikkhave, bhiyyosomattāya pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ sotu"nti?
"Etassa, bhagavā, kālo; etassa, sugata, kālo; yaṃ bhagavā bhiyyosomattāya pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ kareyya, bhagavato sutvā bhikkhū dhāressantī"ti.
"Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī"ti.
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
16."Ito so, bhikkhave, ekanavutikappe yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādi.
Vipassī, bhikkhave, bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi.
Vipassī, bhikkhave, bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi.
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi.
Vipassī, bhikkhave, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho.
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.
Eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ, eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ, eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni.
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ.
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi.
Bandhumatī nāma devī mātā ahosi janetti.
Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhānī ahosi.
ДН 14 Большое наставление о наследии Далее >>