| пали |
русский - khantibalo |
Комментарии |
|
Paṇḍitoti paṇḍiccena samannāgato.
|
|
|
|
Byattoti veyyattiyena samannāgato visadañāṇo.
|
|
|
|
Medhāvīti ṭhānuppattikapaññāsaṅkhātāya medhāya samannāgato.
|
|
|
|
Anupariyāyapathanti anupariyāyanāmakaṃ pākāramaggaṃ.
|
|
|
|
Pākārasandhinti dvinnaṃ iṭṭhakānaṃ apagataṭṭhānaṃ.
|
|
|
|
Pākāravivaranti pākārassa chinnaṭṭhānaṃ.
|
|
|
|
Cetaso upakkileseti pañcanīvaraṇā cittaṃ upakkilissanti kiliṭṭhaṃ karonti upatāpenti viheṭhenti, tasmā "cetaso upakkilesā"ti vuccanti.
|
|
|
|
Paññāya dubbalīkaraṇeti nīvaraṇā uppajjamānā anuppannāya paññāya uppajjituṃ na denti, tasmā "paññāya dubbalīkaraṇā"ti vuccanti.
|
|
|
|
Supatiṭṭhitacittāti catūsu satipaṭṭhānesu suṭṭhu ṭhapitacittā hutvā.
|
|
|
|
Satta bojjhaṅge yathābhūtanti satta bojjhaṅge yathāsabhāvena bhāvetvā.
|
"Satta bojjhaṅge yathābhūtaṃ": развив семь факторов постижения согласно их сущности.
|
|
|
Anuttaraṃ sammāsambodhinti arahattaṃ sabbaññutaññāṇaṃ paṭivijjhiṃsūti dasseti.
|
|
|