| пали |
русский - khantibalo |
Комментарии |
|
Etthāti etesu atītādibhedesu buddhesu.
|
|
|
|
Atha kiñcarahīti atha kasmā evaṃ ñāṇe asati tayā evaṃ kathitanti vadati.
|
|
|
|
Dhammanvayoti dhammassa paccakkhato ñāṇassa anuyogaṃ anugantvā uppannaṃ anumānañāṇaṃ nayaggāho vidito, sāvakapāramīñāṇe ṭhatvāva iminā ākārena jānāmi bhagavāti vadati.
|
"принцип Дхаммы": ..., он говорит, что пребывая в знании совершенств ученика этим способом знаю, о Благословенный.
|
|
|
Therassa hi nayaggāho appamāṇo apariyanto.
|
|
|
|
Yathā ca sabbaññutaññāṇassa pamāṇaṃ vā pariyanto vā natthi, evaṃ dhammasenāpatino nayaggāhassa.
|
|
|
|
Tena so – "iminā evaṃvidho iminā evaṃvidho, iminā anuttaro iminā anuttaro satthā"ti jānāti.
|
|
|
|
Therassa hi nayaggāho sabbaññutaññāṇagatiko eva.
|
|
|