Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию связанных наставлений >> СН 47 комментарий >> СН 47.12 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 47.12 комментарий Далее >>
Закладка

Etthāti etesu atītādibhedesu buddhesu. Atha kiñcarahīti atha kasmā evaṃ ñāṇe asati tayā evaṃ kathitanti vadati. Dhammanvayoti dhammassa paccakkhato ñāṇassa anuyogaṃ anugantvā uppannaṃ anumānañāṇaṃ nayaggāho vidito, sāvakapāramīñāṇe ṭhatvāva iminā ākārena jānāmi bhagavāti vadati. Therassa hi nayaggāho appamāṇo apariyanto. Yathā ca sabbaññutaññāṇassa pamāṇaṃ vā pariyanto vā natthi, evaṃ dhammasenāpatino nayaggāhassa. Tena so – "iminā evaṃvidho iminā evaṃvidho, iminā anuttaro iminā anuttaro satthā"ti jānāti. Therassa hi nayaggāho sabbaññutaññāṇagatiko eva.

пали русский - khantibalo Комментарии
Etthāti etesu atītādibhedesu buddhesu.
Atha kiñcarahīti atha kasmā evaṃ ñāṇe asati tayā evaṃ kathitanti vadati.
Dhammanvayoti dhammassa paccakkhato ñāṇassa anuyogaṃ anugantvā uppannaṃ anumānañāṇaṃ nayaggāho vidito, sāvakapāramīñāṇe ṭhatvāva iminā ākārena jānāmi bhagavāti vadati. "принцип Дхаммы": ..., он говорит, что пребывая в знании совершенств ученика этим способом знаю, о Благословенный.
Therassa hi nayaggāho appamāṇo apariyanto.
Yathā ca sabbaññutaññāṇassa pamāṇaṃ vā pariyanto vā natthi, evaṃ dhammasenāpatino nayaggāhassa.
Tena so – "iminā evaṃvidho iminā evaṃvidho, iminā anuttaro iminā anuttaro satthā"ti jānāti.
Therassa hi nayaggāho sabbaññutaññāṇagatiko eva.