Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию связанных наставлений >> СН 3 комментарий >> СН 3.18 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 3.18 комментарий Далее >>
Закладка

Upaḍḍhamidanti thero kira rahogato cintesi – "ayaṃ samaṇadhammo nāma ovādake anusāsake kalyāṇamitte sati paccattapurisakāre ṭhitassa sampajjati, upaḍḍhaṃ kalyāṇamittato hoti, upaḍḍhaṃ paccattapurisakārato"ti. Athassa etadahosi – "ahaṃ padesañāṇe ṭhito nippadesaṃ cintetuṃ na sakkomi, satthāraṃ pucchitvā nikkaṅkho bhavissāmī"ti. Tasmā satthāraṃ upasaṅkamitvā evamāha. Brahmacariyassāti ariyamaggassa. Yadidaṃ kalyāṇamittatāti yā esā kalyāṇamittatā nāma, sā upaḍḍhaṃ, tato upaḍḍhaṃ āgacchatīti attho. Iti therena "upaḍḍhupaḍḍhā sammādiṭṭhiādayo kalyāṇamittato āgacchanti, upaḍḍhupaḍḍhā paccattapurisakārato"ti vuttaṃ. Kiñcāpi therassa ayaṃ manoratho, yathā pana bahūhi silāthambhe ussāpite, "ettakaṃ ṭhānaṃ asukena ussāpitaṃ, ettakaṃ asukenā"ti vinibbhogo natthi, yathā ca mātāpitaro nissāya uppannesu puttesu "ettakaṃ mātito nibbattaṃ, ettakaṃ pitito"ti vinibbhogo natthi, evaṃ idhāpi avinibbhogadhammo hesa, "ettakaṃ sammādiṭṭhiādīnaṃ kalyāṇamittato nibbattaṃ, ettakaṃ paccattapurisakārato"ti na sakkā laddhuṃ, kalyāṇamittatāya pana upaḍḍhaguṇo labbhatīti therassa ajjhāsayena upaḍḍhaṃ nāma jātaṃ, sakalaguṇo paṭilabbhatīti bhagavato ajjhāsayena sakalaṃ nāma jātaṃ. Kalyāṇamittatāti cetaṃ pubbabhāgapaṭilābhaṅgaṃ nāmāti gahitaṃ. Atthato kalyāṇamittaṃ nissāya laddhā sīlasamādhivipassanāvasena cattāro khandhā. Saṅkhārakkhandhotipi vadantiyeva.

пали русский - khantibalo Комментарии
Upaḍḍhamidanti thero kira rahogato cintesi – "ayaṃ samaṇadhammo nāma ovādake anusāsake kalyāṇamitte sati paccattapurisakāre ṭhitassa sampajjati, upaḍḍhaṃ kalyāṇamittato hoti, upaḍḍhaṃ paccattapurisakārato"ti. "это половина": якобы старший монах, находясь в уединении, подумал: "это дело жизни отшельника достигает успеха при наличии доброго друга, который поучает и наставляет, и благодаря собственным способностям. Половина - иметь хороших друзей, половина - собственные способности."
Athassa etadahosi – "ahaṃ padesañāṇe ṭhito nippadesaṃ cintetuṃ na sakkomi, satthāraṃ pucchitvā nikkaṅkho bhavissāmī"ti. Затем ему пришло на ум: "я обладая лишь частичным знанием не могу помыслить неограниченно, я избавлюсь от сомнений спросив учителя."
Tasmā satthāraṃ upasaṅkamitvā evamāha.
Brahmacariyassāti ariyamaggassa. "Возвышенная жизнь" - благородный путь.
Yadidaṃ kalyāṇamittatāti yā esā kalyāṇamittatā nāma, sā upaḍḍhaṃ, tato upaḍḍhaṃ āgacchatīti attho. "а именно иметь хороших друзей": то есть это наличие хороших друзей - половина, ещё половина приходит.
Iti therena "upaḍḍhupaḍḍhā sammādiṭṭhiādayo kalyāṇamittato āgacchanti, upaḍḍhupaḍḍhā paccattapurisakārato"ti vuttaṃ. Так старший монах сказал: "половина надлежащих взглядов и прочего приходит от хороших друзей, половина от собственных способностей."
Kiñcāpi therassa ayaṃ manoratho, yathā pana bahūhi silāthambhe ussāpite, "ettakaṃ ṭhānaṃ asukena ussāpitaṃ, ettakaṃ asukenā"ti vinibbhogo natthi, yathā ca mātāpitaro nissāya uppannesu puttesu "ettakaṃ mātito nibbattaṃ, ettakaṃ pitito"ti vinibbhogo natthi, evaṃ idhāpi avinibbhogadhammo hesa, "ettakaṃ sammādiṭṭhiādīnaṃ kalyāṇamittato nibbattaṃ, ettakaṃ paccattapurisakārato"ti na sakkā laddhuṃ, kalyāṇamittatāya pana upaḍḍhaguṇo labbhatīti therassa ajjhāsayena upaḍḍhaṃ nāma jātaṃ, sakalaguṇo paṭilabbhatīti bhagavato ajjhāsayena sakalaṃ nāma jātaṃ.
Kalyāṇamittatāti cetaṃ pubbabhāgapaṭilābhaṅgaṃ nāmāti gahitaṃ.
Atthato kalyāṇamittaṃ nissāya laddhā sīlasamādhivipassanāvasena cattāro khandhā. С точки зрения смысла полученные благодаря хорошим друзьям четыре совокупности благодаря нравственности, собранности ума и прозрению.
Saṅkhārakkhandhotipi vadantiyeva.