Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию связанных наставлений >> СН 12 комментарий >> СН 12.65 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 12.65 комментарий Далее >>
Закладка

Añjasanti maggasseva vevacanaṃ. Uddhāpavantanti āpato uggatattā uddhāpanti laddhavohārena pākāravatthunā samannāgataṃ. Ramaṇīyanti samantā catunnaṃ dvārānaṃ abbhantare ca nānābhaṇḍānaṃ sampattiyā ramaṇīyaṃ. Māpehīti mahājanaṃ pesetvā vāsaṃ kārehi. Māpeyyāti vāsaṃ kāreyya. Kārento ca paṭhamaṃ aṭṭhārasa manussakoṭiyo pesetvā "sampuṇṇa"nti pucchitvā "na tāva sampuṇṇa"nti vutte aparāni pañcakulāni peseyya. Puna pucchitvā "na tāva sampuṇṇa"nti vutte aparāni pañcapaññāsakulāni peseyya. Puna pucchitvā "na tāva sampuṇṇa"nti vutte aparāni tiṃsa kulāni peseyya. Puna pucchitvā "na tāva sampuṇṇa"nti vutte aparaṃ kulasahassaṃ peseyya. Puna pucchitvā "na tāva sampuṇṇa"nti vutte aparāni ekādasanahutāni kulāni peseyya. Puna pucchitvā "na tāva sampuṇṇa"nti vutte aparāni caturāsītikulasahassāni peseyya. Puna "sampuṇṇa"nti pucchite, "mahārāja, kiṃ vadesi? Mahantaṃ nagaraṃ asambādhaṃ, iminā nayena kulāni pesetvā na sakkā pūretuṃ, bheriṃ pana carāpetvā 'amhākaṃ nagaraṃ imāya ca imāya ca sampattiyā sampannaṃ, ye tattha vasitukāmā, yathāsukhaṃ gacchantu, imañcimañca parihāraṃ labhissantī'ti nagarassa ceva vaṇṇaṃ lokassa ca parihāralābhaṃ ghosāpethā"ti vadeyya. So evaṃ kareyya. Tato manussā nagaraguṇañceva parihāralābhañca sutvā sabbadisāhi samosaritvā nagaraṃ pūreyyuṃ. Taṃ aparena samayena iddhañceva assa phītañca. Taṃ sandhāya tadassa nagaraṃ aparena samayena iddhañceva phītañcātiādi vuttaṃ.

пали русский - khantibalo Комментарии
Añjasanti maggasseva vevacanaṃ.
Uddhāpavantanti āpato uggatattā uddhāpanti laddhavohārena pākāravatthunā samannāgataṃ.
Ramaṇīyanti samantā catunnaṃ dvārānaṃ abbhantare ca nānābhaṇḍānaṃ sampattiyā ramaṇīyaṃ.
Māpehīti mahājanaṃ pesetvā vāsaṃ kārehi.
Māpeyyāti vāsaṃ kāreyya.
Kārento ca paṭhamaṃ aṭṭhārasa manussakoṭiyo pesetvā "sampuṇṇa"nti pucchitvā "na tāva sampuṇṇa"nti vutte aparāni pañcakulāni peseyya. Ремонтируя он послал первые 18 мириадов человек и спросил "заполнен?". Ему ответили "не заполнен" и тогда он послал ещё 5 семейств. Это объяснение как именно заброшенный древний город стал процветающим.
Все комментарии (1)
Puna pucchitvā "na tāva sampuṇṇa"nti vutte aparāni pañcapaññāsakulāni peseyya.
Puna pucchitvā "na tāva sampuṇṇa"nti vutte aparāni tiṃsa kulāni peseyya.
Puna pucchitvā "na tāva sampuṇṇa"nti vutte aparaṃ kulasahassaṃ peseyya.
Puna pucchitvā "na tāva sampuṇṇa"nti vutte aparāni ekādasanahutāni kulāni peseyya.
Puna pucchitvā "na tāva sampuṇṇa"nti vutte aparāni caturāsītikulasahassāni peseyya.
Puna "sampuṇṇa"nti pucchite, "mahārāja, kiṃ vadesi? Ещё раз спросив "заполнен?", получил ответ: "Великий правитель, что ты говоришь?
Mahantaṃ nagaraṃ asambādhaṃ, iminā nayena kulāni pesetvā na sakkā pūretuṃ, bheriṃ pana carāpetvā 'amhākaṃ nagaraṃ imāya ca imāya ca sampattiyā sampannaṃ, ye tattha vasitukāmā, yathāsukhaṃ gacchantu, imañcimañca parihāraṃ labhissantī'ti nagarassa ceva vaṇṇaṃ lokassa ca parihāralābhaṃ ghosāpethā"ti vadeyya. Большой город не заполнен, таким способом посылая семьи его не возможно заполнить, под бой барабанов надо объявить хвалу городу и получение вещей: "наш город обладает таким-то и таким-то достоинством, желающие в нём жить пусть идут если желают, они [в награду] получат такую-то и такую-то вещь".
So evaṃ kareyya. Так он и сделал.
Tato manussā nagaraguṇañceva parihāralābhañca sutvā sabbadisāhi samosaritvā nagaraṃ pūreyyuṃ. С того момента люди, услышав достоинства города и награду в виде вещи, придя со всех направлений наполнили город.
Taṃ aparena samayena iddhañceva assa phītañca.
Taṃ sandhāya tadassa nagaraṃ aparena samayena iddhañceva phītañcātiādi vuttaṃ.