пали |
русский - khantibalo |
Комментарии |
Kiṃ nu khosmīti khattiyova samāno attano khattiyabhāvaṃ kaṅkhati.
|
|
|
Eseva nayo sesesupi.
|
|
|
Devo pana samāno devabhāvaṃ ajānanto nāma natthi, sopi pana "ahaṃ rūpī nu kho arūpī nu kho"tiādinā nayena kaṅkhati.
|
|
|
Khattiyādayo kasmā na jānantīti ce?
|
|
|
Apaccakkhā tesaṃ tattha tattha kule uppatti.
|
|
|
Gahaṭṭhāpi ca potthalikādayo pabbajitasaññino, pabbajitāpi "kuppaṃ nu kho me kamma"ntiādinā nayena gahaṭṭhasaññino.
|
|
|
Manussāpi ca rājāno viya attani devasaññino honti.
|
|
|
Kathaṃ nu khosmīti vuttanayameva.
|
|
|
Kevalañhettha abbhantare jīvo nāma atthīti gahetvā tassa saṇṭhānākāraṃ nissāya "dīgho nu khosmi rassacaturassachaḷaṃsaaṭṭhaṃsasoḷasaṃsādīnaṃ aññatarappakāro"ti kaṅkhanto kathaṃ nu khosmīti?
|
|
|
Kaṅkhatīti veditabbo.
|
|
|
Sarīrasaṇṭhānaṃ pana paccuppannaṃ ajānanto nāma natthi.
|
|
|
Kuto āgato so kuhiṃ gāmī bhavissatīti attabhāvassa āgatigatiṭṭhānaṃ kaṅkhanto evaṃ kaṅkhati.
|
|
|
Ariyasāvakassāti idha sotāpanno adhippeto, itarepi pana tayo avāritāyevāti.
|
"последователь благородных": здесь подразумевается вошедший в поток, но и другие трое не исключаются.
|
|
Dasamaṃ.
|
|
|