Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию связанных наставлений >> СН 12 комментарий >> СН 12.20 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 12.20 комментарий Далее >>
Закладка

Kiṃ nu khosmīti khattiyova samāno attano khattiyabhāvaṃ kaṅkhati. Eseva nayo sesesupi. Devo pana samāno devabhāvaṃ ajānanto nāma natthi, sopi pana "ahaṃ rūpī nu kho arūpī nu kho"tiādinā nayena kaṅkhati. Khattiyādayo kasmā na jānantīti ce? Apaccakkhā tesaṃ tattha tattha kule uppatti. Gahaṭṭhāpi ca potthalikādayo pabbajitasaññino, pabbajitāpi "kuppaṃ nu kho me kamma"ntiādinā nayena gahaṭṭhasaññino. Manussāpi ca rājāno viya attani devasaññino honti. Kathaṃ nu khosmīti vuttanayameva. Kevalañhettha abbhantare jīvo nāma atthīti gahetvā tassa saṇṭhānākāraṃ nissāya "dīgho nu khosmi rassacaturassachaḷaṃsaaṭṭhaṃsasoḷasaṃsādīnaṃ aññatarappakāro"ti kaṅkhanto kathaṃ nu khosmīti? Kaṅkhatīti veditabbo. Sarīrasaṇṭhānaṃ pana paccuppannaṃ ajānanto nāma natthi. Kuto āgato so kuhiṃ gāmī bhavissatīti attabhāvassa āgatigatiṭṭhānaṃ kaṅkhanto evaṃ kaṅkhati. Ariyasāvakassāti idha sotāpanno adhippeto, itarepi pana tayo avāritāyevāti. Dasamaṃ.

пали русский - khantibalo Комментарии
Kiṃ nu khosmīti khattiyova samāno attano khattiyabhāvaṃ kaṅkhati.
Eseva nayo sesesupi.
Devo pana samāno devabhāvaṃ ajānanto nāma natthi, sopi pana "ahaṃ rūpī nu kho arūpī nu kho"tiādinā nayena kaṅkhati.
Khattiyādayo kasmā na jānantīti ce?
Apaccakkhā tesaṃ tattha tattha kule uppatti.
Gahaṭṭhāpi ca potthalikādayo pabbajitasaññino, pabbajitāpi "kuppaṃ nu kho me kamma"ntiādinā nayena gahaṭṭhasaññino.
Manussāpi ca rājāno viya attani devasaññino honti.
Kathaṃ nu khosmīti vuttanayameva.
Kevalañhettha abbhantare jīvo nāma atthīti gahetvā tassa saṇṭhānākāraṃ nissāya "dīgho nu khosmi rassacaturassachaḷaṃsaaṭṭhaṃsasoḷasaṃsādīnaṃ aññatarappakāro"ti kaṅkhanto kathaṃ nu khosmīti?
Kaṅkhatīti veditabbo.
Sarīrasaṇṭhānaṃ pana paccuppannaṃ ajānanto nāma natthi.
Kuto āgato so kuhiṃ gāmī bhavissatīti attabhāvassa āgatigatiṭṭhānaṃ kaṅkhanto evaṃ kaṅkhati.
Ariyasāvakassāti idha sotāpanno adhippeto, itarepi pana tayo avāritāyevāti. "последователь благородных": здесь подразумевается вошедший в поток, но и другие трое не исключаются.
Dasamaṃ.