пали |
русский - khantibalo |
Комментарии |
Sammappaññāyāti savipassanāya maggapaññāya.
|
"с помощью истинной мудрости": мудростью пути с прозрением.
|
|
Pubbantanti purimaṃ atītanti attho.
|
|
|
Ahosiṃ nu khotiādīsu "ahosiṃ nu kho nanu kho"ti sassatākārañca adhiccasamuppattiākārañca nissāya atīte attano vijjamānatañca avijjamānatañca kaṅkhati.
|
|
Взгляды "кем я был" и прочие разбираются в комментарии к МН 2
https://tipitaka.theravada.su/node/table/19249
Все комментарии (1)
|
Kiṃ kāraṇanti na vattabbaṃ, ummattako viya bālaputhujjano yathā vā tathā vā pavattati.
|
|
|
Kiṃ nu kho ahosinti jātiliṅgupapattiyo nissāya "khattiyo nu kho ahosiṃ, brāhmaṇavessasuddagahaṭṭhapabbajitadevamanussānaṃ aññataro"ti kaṅkhati.
|
|
|
Kathaṃ nu khoti saṇṭhānākāraṃ nissāya "dīgho nu kho ahosiṃ rassaodātakaṇhapamāṇikaappamāṇikādīnaṃ aññataro"ti kaṅkhati.
|
|
|
Keci pana "issaranimmānādīni nissāya 'kena nu kho kāraṇena ahosi'nti hetuto kaṅkhatī"ti vadanti.
|
|
|
Kiṃ hutvā kiṃ ahosinti jātiādīni nissāya "khattiyo hutvā nu kho brāhmaṇo ahosiṃ - pe - devo hutvā manusso"ti attano paramparaṃ kaṅkhati.
|
|
|
Sabbattheva pana addhānanti kālādhivacanametaṃ.
|
|
|
Aparantanti anāgataṃ antaṃ.
|
|
|
Bhavissāmi nu kho nanu khoti sassatākārañca ucchedākārañca nissāya anāgate attano vijjamānatañca avijjamānatañca kaṅkhati.
|
|
|
Sesamettha vuttanayameva.
|
|
|