| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Abhirūpoti aññehi manussehi adhikarūpo. Dassanīyoti divasampi passantānaṃ atittikaraṇato dassanayoggo, dassaneneva cittapasādajananato pāsādiko. Pokkharatā vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā, tāya vaṇṇapokkharatāya, vaṇṇasampattiyāti attho. Porāṇā pana pokkharanti sarīraṃ vadanti, vaṇṇaṃ vaṇṇameva. Tesaṃ matena vaṇṇo ca pokkharañca vaṇṇapokkharāni, tesaṃ bhāvo vaṇṇapokkharatā. Iti paramāya vaṇṇapokkharatāyāti uttamaparisuddhena vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho. Brahmavaṇṇīti seṭṭhavaṇṇī, parisuddhavaṇṇesupi seṭṭhena suvaṇṇavaṇṇeneva samannāgatoti attho. Brahmavacchasīti mahābrahmuno sarīrasadisena sarīrena samannāgato. Akhuddāvakāso dassanāyāti bhoto sarīre dassanassa okāso na khuddako mahā. Sabbāneva te aṅgapaccaṅgāni dassanīyāneva, tāni cāpi mahantānevāti dīpeti. |
| пали | Комментарии |
| Abhirūpoti aññehi manussehi adhikarūpo. | |
| Dassanīyoti divasampi passantānaṃ atittikaraṇato dassanayoggo, dassaneneva cittapasādajananato pāsādiko. | |
| Pokkharatā vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā, tāya vaṇṇapokkharatāya, vaṇṇasampattiyāti attho. | |
| Porāṇā pana pokkharanti sarīraṃ vadanti, vaṇṇaṃ vaṇṇameva. | |
| Tesaṃ matena vaṇṇo ca pokkharañca vaṇṇapokkharāni, tesaṃ bhāvo vaṇṇapokkharatā. | |
| Iti paramāya vaṇṇapokkharatāyāti uttamaparisuddhena vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho. | |
| Brahmavaṇṇīti seṭṭhavaṇṇī, parisuddhavaṇṇesupi seṭṭhena suvaṇṇavaṇṇeneva samannāgatoti attho. | |
| Brahmavacchasīti mahābrahmuno sarīrasadisena sarīrena samannāgato. | |
| Akhuddāvakāso dassanāyāti bhoto sarīre dassanassa okāso na khuddako mahā. | |
| Sabbāneva te aṅgapaccaṅgāni dassanīyāneva, tāni cāpi mahantānevāti dīpeti. |