| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Saha dhaññena sadhaññaṃ, pubbaṇṇāparaṇṇādibhedaṃ bahudhaññasannicayanti attho. Ettāvatā yasmiṃ gāme brāhmaṇo setacchattaṃ ussāpetvā rājalīlāya vasati. Tassa samiddhisampatti dīpitā hoti. Rājato laddhaṃ bhoggaṃ rājabhoggaṃ. Kena dinnanti ce, raññā pasenadinā kosalena dinnaṃ. Rājadāyanti rañño dāyabhūtaṃ, dāyajjanti attho. Brahmadeyyanti seṭṭhadeyyaṃ, chattaṃ ussāpetvā rājasaṅkhepena bhuñjitabbanti attho. Atha vā rājabhogganti sabbaṃ chejjabhejjaṃ anusāsantena titthapabbatādīsu suṅkaṃ gaṇhantena setacchattaṃ ussāpetvā raññā hutvā bhuñjitabbaṃ. Tattha raññā pasenadinā kosalena dinnaṃ rājadāyanti. Ettha raññā dinnattā rājadāyaṃ, dāyakarājadīpanatthaṃ panassa "raññā pasenadinā kosalena dinna"nti idaṃ vuttaṃ. Brahmadeyyanti seṭṭhadeyyaṃ, yathā dinnaṃ na puna gahetabbaṃ hoti nissaṭṭhapariccattaṃ, evaṃ dinnanti attho. |
| пали | Комментарии |
| Saha dhaññena sadhaññaṃ, pubbaṇṇāparaṇṇādibhedaṃ bahudhaññasannicayanti attho. | |
| Ettāvatā yasmiṃ gāme brāhmaṇo setacchattaṃ ussāpetvā rājalīlāya vasati. | |
| Tassa samiddhisampatti dīpitā hoti. | |
| Rājato laddhaṃ bhoggaṃ rājabhoggaṃ. | |
| Kena dinnanti ce, raññā pasenadinā kosalena dinnaṃ. | |
| Rājadāyanti rañño dāyabhūtaṃ, dāyajjanti attho. | |
| Brahmadeyyanti seṭṭhadeyyaṃ, chattaṃ ussāpetvā rājasaṅkhepena bhuñjitabbanti attho. | |
| Atha vā rājabhogganti sabbaṃ chejjabhejjaṃ anusāsantena titthapabbatādīsu suṅkaṃ gaṇhantena setacchattaṃ ussāpetvā raññā hutvā bhuñjitabbaṃ. | |
| Tattha raññā pasenadinā kosalena dinnaṃ rājadāyanti. | |
| Ettha raññā dinnattā rājadāyaṃ, dāyakarājadīpanatthaṃ panassa "raññā pasenadinā kosalena dinna"nti idaṃ vuttaṃ. | |
| Brahmadeyyanti seṭṭhadeyyaṃ, yathā dinnaṃ na puna gahetabbaṃ hoti nissaṭṭhapariccattaṃ, evaṃ dinnanti attho. |