Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 86 Комментарий к наставлению Ангулимале
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 86 Комментарий к наставлению Ангулимале Далее >>
Закладка

Na hi jātu so mamaṃ hiṃseti yo mayhaṃ diso, so maṃ ekaṃseneva na hiṃseyya. Aññaṃ vā pana kiñci nanti na kevalaṃ maṃ, aññampi pana kañci puggalaṃ mā hiṃsantu mā viheṭhentu. Pappuyya paramaṃ santinti paramaṃ santibhūtaṃ nibbānaṃ pāpuṇitvā. Rakkheyya tasathāvareti tasā vuccanti sataṇhā, thāvarā nittaṇhā. Idaṃ vuttaṃ hoti – yo nibbānaṃ pāpuṇāti, so sabbaṃ tasathāvaraṃ rakkhituṃ samattho hoti. Tasmā mayhampi disā nibbānaṃ pāpuṇantu, evaṃ maṃ ekaṃseneva na hiṃsissantīti. Imā tisso gāthā attano parittaṃ kātuṃ āha.

пали Комментарии
Na hi jātu so mamaṃ hiṃseti yo mayhaṃ diso, so maṃ ekaṃseneva na hiṃseyya.
Aññaṃ vā pana kiñci nanti na kevalaṃ maṃ, aññampi pana kañci puggalaṃ mā hiṃsantu mā viheṭhentu.
Pappuyya paramaṃ santinti paramaṃ santibhūtaṃ nibbānaṃ pāpuṇitvā.
Rakkheyya tasathāvareti tasā vuccanti sataṇhā, thāvarā nittaṇhā.
Idaṃ vuttaṃ hoti – yo nibbānaṃ pāpuṇāti, so sabbaṃ tasathāvaraṃ rakkhituṃ samattho hoti.
Tasmā mayhampi disā nibbānaṃ pāpuṇantu, evaṃ maṃ ekaṃseneva na hiṃsissantīti.
Imā tisso gāthā attano parittaṃ kātuṃ āha.