| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Brāhmaṇāti khīṇāsavabhāvaṃ sandhāya āha. Yassa kho tvaṃ, brāhmaṇa, kammassa vipākenāti idaṃ sabhāgadiṭṭhadhammavedanīyakammaṃ sandhāya vuttaṃ. Kammañhi kariyamānameva tayo koṭṭhāse pūreti. Sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedanīyakammaṃ nāma hoti. Taṃ imasmiṃyeva attabhāve vipākaṃ deti. Tathā asakkontaṃ ahosikammaṃ, nāhosi kammavipāko, na bhavissati kammavipāko, natthi kammavipākoti imassa tikassa vasena ahosikammaṃ nāma hoti. Atthasādhikā sattamajavanacetanā upapajjavedanīyakammaṃ nāma. Taṃ anantare attabhāve vipākaṃ deti. Tathā asakkontaṃ vuttanayeneva taṃ ahosikammaṃ nāma hoti. Ubhinnamantare pañcajavanacetanā aparāpariyavedanīyakammaṃ nāma hoti. Taṃ anāgate yadā okāsaṃ labhati, tadā vipākaṃ deti. Sati saṃsārappavattiyā ahosikammaṃ nāma na hoti. Therassa pana upapajjavedanīyañca aparāpariyavedanīyañcāti imāni dve kammāni kammakkhayakarena arahattamaggena samugghāṭitāni, diṭṭhadhammavedanīyaṃ atthi. Taṃ arahattappattassāpi vipākaṃ detiyeva. Taṃ sandhāya bhagavā "yassa kho tva"ntiādimāha. Tasmā yassa khoti ettha yādisassa kho tvaṃ, brāhmaṇa, kammassa vipākenāti evaṃ attho veditabbo. |
| пали | Комментарии |
| Brāhmaṇāti khīṇāsavabhāvaṃ sandhāya āha. | |
| Yassa kho tvaṃ, brāhmaṇa, kammassa vipākenāti idaṃ sabhāgadiṭṭhadhammavedanīyakammaṃ sandhāya vuttaṃ. | |
| Kammañhi kariyamānameva tayo koṭṭhāse pūreti. | |
| Sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedanīyakammaṃ nāma hoti. | |
| Taṃ imasmiṃyeva attabhāve vipākaṃ deti. | |
| Tathā asakkontaṃ ahosikammaṃ, nāhosi kammavipāko, na bhavissati kammavipāko, natthi kammavipākoti imassa tikassa vasena ahosikammaṃ nāma hoti. | |
| Atthasādhikā sattamajavanacetanā upapajjavedanīyakammaṃ nāma. | |
| Taṃ anantare attabhāve vipākaṃ deti. | |
| Tathā asakkontaṃ vuttanayeneva taṃ ahosikammaṃ nāma hoti. | |
| Ubhinnamantare pañcajavanacetanā aparāpariyavedanīyakammaṃ nāma hoti. | |
| Taṃ anāgate yadā okāsaṃ labhati, tadā vipākaṃ deti. | |
| Sati saṃsārappavattiyā ahosikammaṃ nāma na hoti. | |
| Therassa pana upapajjavedanīyañca aparāpariyavedanīyañcāti imāni dve kammāni kammakkhayakarena arahattamaggena samugghāṭitāni, diṭṭhadhammavedanīyaṃ atthi. | |
| Taṃ arahattappattassāpi vipākaṃ detiyeva. | |
| Taṃ sandhāya bhagavā "yassa kho tva"ntiādimāha. | |
| Tasmā yassa khoti ettha yādisassa kho tvaṃ, brāhmaṇa, kammassa vipākenāti evaṃ attho veditabbo. |