Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 86 Комментарий к наставлению Ангулимале
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 86 Комментарий к наставлению Ангулимале Далее >>
Закладка

351. Āraññikotiādīni cattāri dhutaṅgāni pāḷiyaṃ āgatāni. Therena pana terasapi samādinnāneva ahesuṃ, tasmā alanti āha. Yañhi mayaṃ, bhanteti kiṃ sandhāya vadati? "Hatthimpi dhāvantaṃ anubandhitvā gaṇhāmī"ti āgataṭṭhāne raññā pesitahatthādayo so evaṃ aggahesi. Rājāpi – "hatthīhiyeva naṃ parikkhipitvā gaṇhatha, asseheva, rathehevā"ti evaṃ anekavāraṃ bahū hatthādayo pesesi. Evaṃ gatesu pana tesu – "ahaṃ are aṅgulimālo"ti tasmiṃ uṭṭhāya saddaṃ karonte ekopi āvudhaṃ parivattetuṃ nāsakkhi, sabbeva koṭṭetvā māresi. Hatthī araññahatthī, assā araññaassā, rathāpi tattheva bhijjantīti idaṃ sandhāya rājā evaṃ vadati.

пали Комментарии
351.Āraññikotiādīni cattāri dhutaṅgāni pāḷiyaṃ āgatāni.
Therena pana terasapi samādinnāneva ahesuṃ, tasmā alanti āha.
Yañhi mayaṃ, bhanteti kiṃ sandhāya vadati?
"Hatthimpi dhāvantaṃ anubandhitvā gaṇhāmī"ti āgataṭṭhāne raññā pesitahatthādayo so evaṃ aggahesi.
Rājāpi – "hatthīhiyeva naṃ parikkhipitvā gaṇhatha, asseheva, rathehevā"ti evaṃ anekavāraṃ bahū hatthādayo pesesi.
Evaṃ gatesu pana tesu – "ahaṃ are aṅgulimālo"ti tasmiṃ uṭṭhāya saddaṃ karonte ekopi āvudhaṃ parivattetuṃ nāsakkhi, sabbeva koṭṭetvā māresi.
Hatthī araññahatthī, assā araññaassā, rathāpi tattheva bhijjantīti idaṃ sandhāya rājā evaṃ vadati.