| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha vassiko pāsādo nātiucco hoti nātinīco, dvāravātapānānipissa nātitanūni nātibahūni, bhūmattharaṇapaccattharaṇakhajjabhojjānipettha missakāneva vaṭṭanti. Hemantike thambhāpi bhittiyopi nīcā honti, dvāravātapānāni tanukāni sukhumacchiddāni. Uṇhapavesanatthāya bhittiniyūhāni nīharīyanti. Bhūmattharaṇapaccattharaṇanivāsanapārupanāni panettha uṇhavīriyāni kambalādīni vaṭṭanti. Khajjabhojjaṃ siniddhaṃ kaṭukasannissitañca. Gimhike thambhāpi bhittiyopi uccā honti. Dvāravātapānāni panettha bahūni vipulajālāni bhavanti. Bhūmattharaṇādīni dukūlamayāni vaṭṭanti, khajjabhojjāni madhurarasasītavīriyāni. Vātapānasamīpesu cettha nava cāṭiyo ṭhapetvā udakassa pūretvā nīluppalādīhi sañchādenti. Tesu tesu padesesu udakayantāni karonti, yehi deve vassante viya udakadhārā nikkhamanti. |
| пали | Комментарии |
| Tattha vassiko pāsādo nātiucco hoti nātinīco, dvāravātapānānipissa nātitanūni nātibahūni, bhūmattharaṇapaccattharaṇakhajjabhojjānipettha missakāneva vaṭṭanti. |
подробное описание трёх дворцов, в которых жил бодхисатта Все комментарии (1) |
| Hemantike thambhāpi bhittiyopi nīcā honti, dvāravātapānāni tanukāni sukhumacchiddāni. | |
| Uṇhapavesanatthāya bhittiniyūhāni nīharīyanti. | |
| Bhūmattharaṇapaccattharaṇanivāsanapārupanāni panettha uṇhavīriyāni kambalādīni vaṭṭanti. | |
| Khajjabhojjaṃ siniddhaṃ kaṭukasannissitañca. | |
| Gimhike thambhāpi bhittiyopi uccā honti. | |
| Dvāravātapānāni panettha bahūni vipulajālāni bhavanti. | |
| Bhūmattharaṇādīni dukūlamayāni vaṭṭanti, khajjabhojjāni madhurarasasītavīriyāni. | |
| Vātapānasamīpesu cettha nava cāṭiyo ṭhapetvā udakassa pūretvā nīluppalādīhi sañchādenti. | |
| Tesu tesu padesesu udakayantāni karonti, yehi deve vassante viya udakadhārā nikkhamanti. |