| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
209. Satthā – "evaṃ kira tvaṃ, māgaṇḍiya, maṃ avacā"ti avatvāva cakkhuṃ kho, māgaṇḍiyāti paribbājakassa dhammadesanaṃ ārabhi. Tattha vasanaṭṭhānaṭṭhena rūpaṃ cakkhussa ārāmoti cakkhu rūpārāmaṃ. Rūpe ratanti rūparataṃ. Rūpena cakkhu āmoditaṃ pamoditanti rūpasamuditaṃ. Dantanti nibbisevanaṃ. Guttanti gopitaṃ. Rakkhitanti ṭhapitarakkhaṃ. Saṃvutanti pihitaṃ. Saṃvarāyāti pidhānatthāya. |
| пали | Комментарии |
| 209.Satthā – "evaṃ kira tvaṃ, māgaṇḍiya, maṃ avacā"ti avatvāva cakkhuṃ kho, māgaṇḍiyāti paribbājakassa dhammadesanaṃ ārabhi. | |
| Tattha vasanaṭṭhānaṭṭhena rūpaṃ cakkhussa ārāmoti cakkhu rūpārāmaṃ. | |
| Rūpe ratanti rūparataṃ. | |
| Rūpena cakkhu āmoditaṃ pamoditanti rūpasamuditaṃ. | |
| Dantanti nibbisevanaṃ. | |
| Guttanti gopitaṃ. | |
| Rakkhitanti ṭhapitarakkhaṃ. | |
| Saṃvutanti pihitaṃ. | |
| Saṃvarāyāti pidhānatthāya. |