Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 47 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 47 комментарий Далее >>
Закладка

Āmisesu sandissantīti āmisagiddhā āmisacakkhukā catupaccayaāmisatthameva āhiṇḍamānā āmisesu sandissamānakabhikkhūpi atthi. Āmisena anupalittā catūhi paccayehi vinivattamānasā abbhā muttacandasadisā hutvā viharamānāpi atthi. Nāyamāyasmā taṃ tena avajānātīti ayaṃ āyasmā satthā tāya tāya paṭipattiyā taṃ taṃ puggalaṃ nāvajānāti, ayaṃ paṭipanno kārako, ayaṃ gaṇato nissaṭo visaṃsaṭṭho. Ayaṃ āmisena anupalitto paccayehi vinivattamānaso abbhā mutto candimā viyāti evamassa gehasitavasena ussādanāpi natthi. Ayaṃ duppaṭipanno akārako kāyadaḷhibahulo vissaṭṭhakammaṭṭhāno, ayaṃ gaṇabandhanabaddho, ayaṃ āmisagiddho lolo āmisacakkhukoti evamassa gehasitavasena apasādanāpi natthīti attho. Iminā kiṃ kathitaṃ hoti? Tathāgatassa sattesu tādibhāvo kathito hoti. Ayañhi –

пали русский - khantibalo Комментарии
Āmisesu sandissantīti āmisagiddhā āmisacakkhukā catupaccayaāmisatthameva āhiṇḍamānā āmisesu sandissamānakabhikkhūpi atthi.
Āmisena anupalittā catūhi paccayehi vinivattamānasā abbhā muttacandasadisā hutvā viharamānāpi atthi.
Nāyamāyasmā taṃ tena avajānātīti ayaṃ āyasmā satthā tāya tāya paṭipattiyā taṃ taṃ puggalaṃ nāvajānāti, ayaṃ paṭipanno kārako, ayaṃ gaṇato nissaṭo visaṃsaṭṭho. "Этот почтенный никого на этом основании не презирает": Этот почтенный учитель из-за того или иного образа действий того или иного человека не презирает: этот помогает практике, этот в стороне от коллектива, отвязан от него.
Ayaṃ āmisena anupalitto paccayehi vinivattamānaso abbhā mutto candimā viyāti evamassa gehasitavasena ussādanāpi natthi.
Ayaṃ duppaṭipanno akārako kāyadaḷhibahulo vissaṭṭhakammaṭṭhāno, ayaṃ gaṇabandhanabaddho, ayaṃ āmisagiddho lolo āmisacakkhukoti evamassa gehasitavasena apasādanāpi natthīti attho.
Iminā kiṃ kathitaṃ hoti? Что этим объяснено?
Tathāgatassa sattesu tādibhāvo kathito hoti. Таковость (одинаковое отношение) Татхагаты по отношению к существам.
Ayañhi –