| пали |
русский - khantibalo |
Комментарии |
|
Āmisesu sandissantīti āmisagiddhā āmisacakkhukā catupaccayaāmisatthameva āhiṇḍamānā āmisesu sandissamānakabhikkhūpi atthi.
|
|
|
|
Āmisena anupalittā catūhi paccayehi vinivattamānasā abbhā muttacandasadisā hutvā viharamānāpi atthi.
|
|
|
|
Nāyamāyasmā taṃ tena avajānātīti ayaṃ āyasmā satthā tāya tāya paṭipattiyā taṃ taṃ puggalaṃ nāvajānāti, ayaṃ paṭipanno kārako, ayaṃ gaṇato nissaṭo visaṃsaṭṭho.
|
"Этот почтенный никого на этом основании не презирает": Этот почтенный учитель из-за того или иного образа действий того или иного человека не презирает: этот помогает практике, этот в стороне от коллектива, отвязан от него.
|
|
|
Ayaṃ āmisena anupalitto paccayehi vinivattamānaso abbhā mutto candimā viyāti evamassa gehasitavasena ussādanāpi natthi.
|
|
|
|
Ayaṃ duppaṭipanno akārako kāyadaḷhibahulo vissaṭṭhakammaṭṭhāno, ayaṃ gaṇabandhanabaddho, ayaṃ āmisagiddho lolo āmisacakkhukoti evamassa gehasitavasena apasādanāpi natthīti attho.
|
|
|
|
Iminā kiṃ kathitaṃ hoti?
|
Что этим объяснено?
|
|
|
Tathāgatassa sattesu tādibhāvo kathito hoti.
|
Таковость (одинаковое отношение) Татхагаты по отношению к существам.
|
|
|
Ayañhi –
|
|
|