| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Atīte kira gandhārarājā ca vedeharājā ca dvepi sahāyakā hutvā kāmesu ādīnavaṃ disvā rajjāni puttānaṃ niyyātetvā isipabbajjaṃ pabbajitvā ekasmiṃ araññagāmake piṇḍāya caranti. Paccanto nāma dullabhaloṇo hoti. Tato aloṇaṃ yāguṃ labhitvā ekissāya sālāya nisīditvā pivanti. Antarantare manussā loṇacuṇṇaṃ āharitvā denti. Ekadivasaṃ eko vedehisissa paṇṇe pakkhipitvā loṇacuṇṇaṃ adāsi. Vedehisi gahetvā upaḍḍhaṃ gandhārisissa-santike ṭhapetvā upaḍḍhaṃ attano santike ṭhapesi. Tato thokaṃ paribhuttāvasesaṃ disvā, "mā idaṃ nassī"ti paṇṇena veṭhetvā tiṇagahane ṭhapesi. Puna ekasmiṃ divase yāgupānakāle satiṃ katvā olokento taṃ disvā gandhārisiṃ upasaṅkamitvā, "ito thokaṃ gaṇhatha ācariyā"ti āha. Kuto te laddhaṃ vedehisīti? Tasmiṃ divase paribhuttāvasesaṃ "mā nassī"ti mayā ṭhapitanti. Gandhārisi gahetuṃ na icchati, aloṇakaṃyeva yāguṃ pivitvā vedehaṃ isiṃ avoca – |
| пали | Комментарии |
| Atīte kira gandhārarājā ca vedeharājā ca dvepi sahāyakā hutvā kāmesu ādīnavaṃ disvā rajjāni puttānaṃ niyyātetvā isipabbajjaṃ pabbajitvā ekasmiṃ araññagāmake piṇḍāya caranti. |
Фрагмент из джатаки № 406, подтверждающий сказанное выше. Все комментарии (1) |
| Paccanto nāma dullabhaloṇo hoti. | |
| Tato aloṇaṃ yāguṃ labhitvā ekissāya sālāya nisīditvā pivanti. | |
| Antarantare manussā loṇacuṇṇaṃ āharitvā denti. | |
| Ekadivasaṃ eko vedehisissa paṇṇe pakkhipitvā loṇacuṇṇaṃ adāsi. | |
| Vedehisi gahetvā upaḍḍhaṃ gandhārisissa-santike ṭhapetvā upaḍḍhaṃ attano santike ṭhapesi. | |
| Tato thokaṃ paribhuttāvasesaṃ disvā, "mā idaṃ nassī"ti paṇṇena veṭhetvā tiṇagahane ṭhapesi. | |
| Puna ekasmiṃ divase yāgupānakāle satiṃ katvā olokento taṃ disvā gandhārisiṃ upasaṅkamitvā, "ito thokaṃ gaṇhatha ācariyā"ti āha. | |
| Kuto te laddhaṃ vedehisīti? | |
| Tasmiṃ divase paribhuttāvasesaṃ "mā nassī"ti mayā ṭhapitanti. | |
| Gandhārisi gahetuṃ na icchati, aloṇakaṃyeva yāguṃ pivitvā vedehaṃ isiṃ avoca – |