пали |
русский - khantibalo |
Комментарии |
442.Sahabyataṃ upapajjeyyanti sahabhāvaṃ upagaccheyyaṃ.
|
|
|
Brahmakāyikānaṃ devānanti paṭhamajjhānabhūmidevānaṃ.
|
|
|
Ābhānaṃ devānanti ābhā nāma visuṃ natthi, parittābhaappamāṇābhaābhassarānametaṃ adhivacanaṃ.
|
"Светящихся божеств": отдельных божеств по имени "светящиеся" не существует, это синоним божеств ограниченного света, безграничного света и сияющих божеств.
|
|
Parittābhānantiādi pana ekato aggahetvā tesaṃyeva bhedato gahaṇaṃ.
|
Но в перечислении божеств ограниченного света и прочих они не берутся вместе, они по отдельности охватываются.
|
|
Parittasubhānantiādīsupi eseva nayo.
|
|
|
Iti bhagavā āsavakkhayaṃ dassetvā arahattanikūṭena desanaṃ niṭṭhapesi.
|
|
|