Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 27 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 27 комментарий Далее >>
Закладка

Tattha vivittanti suññaṃ appasaddaṃ, appanigghosanti attho. Etadeva hi sandhāya vibhaṅge, "vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ vivitta"nti (vibha. 526) vuttaṃ. Seti ceva āsati ca etthāti senāsanaṃ, mañcapīṭhādīnametaṃ adhivacanaṃ. Tenāha – "senāsananti mañcopi senāsanaṃ, pīṭhampi bhisipi bimbohanampi, vihāropi aḍḍhayogopi, pāsādopi, hammiyampi, guhāpi, aṭṭopi, māḷopi, leṇampi, veḷugumbopi, rukkhamūlampi, maṇḍapopi senāsanaṃ, yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsana"nti. Apica "vihāro aḍḍhayogo pāsādo hammiyaṃ guhā"ti idaṃ vihārasenāsanaṃ nāma. "Mañco pīṭhaṃ, bhisi bimbohana"nti idaṃ mañcapīṭhasenāsanaṃ nāma. "Cimilikā, cammakhaṇḍo, tiṇasanthāro, paṇṇasanthāro"ti idaṃ santhatasenāsanaṃ nāma. "Yattha vā pana bhikkhū paṭikkamantī"ti idaṃ okāsasenāsanaṃ nāmāti evaṃ catubbidhaṃ senāsanaṃ hoti, taṃ sabbampi senāsanaggahaṇena gahitameva. Imassa pana sakuṇasadisassa cātuddisassa bhikkhuno anucchavikaṃ dassento araññaṃ rukkhamūlantiādimāha.

пали Комментарии
Tattha vivittanti suññaṃ appasaddaṃ, appanigghosanti attho.
Etadeva hi sandhāya vibhaṅge, "vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ vivitta"nti (vibha. 526) vuttaṃ.
Seti ceva āsati ca etthāti senāsanaṃ, mañcapīṭhādīnametaṃ adhivacanaṃ.
Tenāha – "senāsananti mañcopi senāsanaṃ, pīṭhampi bhisipi bimbohanampi, vihāropi aḍḍhayogopi, pāsādopi, hammiyampi, guhāpi, aṭṭopi, māḷopi, leṇampi, veḷugumbopi, rukkhamūlampi, maṇḍapopi senāsanaṃ, yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsana"nti.
Apica "vihāro aḍḍhayogo pāsādo hammiyaṃ guhā"ti idaṃ vihārasenāsanaṃ nāma.
"Mañco pīṭhaṃ, bhisi bimbohana"nti idaṃ mañcapīṭhasenāsanaṃ nāma.
"Cimilikā, cammakhaṇḍo, tiṇasanthāro, paṇṇasanthāro"ti idaṃ santhatasenāsanaṃ nāma.
"Yattha vā pana bhikkhū paṭikkamantī"ti idaṃ okāsasenāsanaṃ nāmāti evaṃ catubbidhaṃ senāsanaṃ hoti, taṃ sabbampi senāsanaggahaṇena gahitameva.
Imassa pana sakuṇasadisassa cātuddisassa bhikkhuno anucchavikaṃ dassento araññaṃ rukkhamūlantiādimāha.