| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Idāni tamatthaṃ upamāya sādhento seyyathāpītiādimāha. Tattha pakkhī sakuṇoti pakkhayutto sakuṇo. Ḍetīti uppatati. Ayaṃ panettha saṅkhepattho – sakuṇā nāma "asukasmiṃ padese rukkho paripakkaphalo"ti ñatvā nānādisāhi āgantvā nakhapakkhatuṇḍādīhi tassa phalāni vijjhantā vidhunantā khādanti. "Idaṃ ajjatanāya idaṃ svātanāya bhavissatī"ti nesaṃ na hoti. Phale pana khīṇe neva rukkhassa ārakkhaṃ ṭhapenti, na tattha pattaṃ vā nakhaṃ vā tuṇḍaṃ vā ṭhapenti, atha kho tasmiṃ rukkhe anapekkho hutvā yo yaṃ disābhāgaṃ icchati, so tena sapattabhārova – uppatitvā gacchati. Evameva ayaṃ bhikkhu nissaṅgo nirapekkhoyeva pakkamati. Tena vuttaṃ "samādāyeva pakkamatī"ti. Ariyenāti niddosena. Ajjhattanti sake attabhāve. Anavajjasukhanti niddosasukhaṃ. |
| пали | Комментарии |
| Idāni tamatthaṃ upamāya sādhento seyyathāpītiādimāha. | |
| Tattha pakkhī sakuṇoti pakkhayutto sakuṇo. | |
| Ḍetīti uppatati. | |
| Ayaṃ panettha saṅkhepattho – sakuṇā nāma "asukasmiṃ padese rukkho paripakkaphalo"ti ñatvā nānādisāhi āgantvā nakhapakkhatuṇḍādīhi tassa phalāni vijjhantā vidhunantā khādanti. | |
| "Idaṃ ajjatanāya idaṃ svātanāya bhavissatī"ti nesaṃ na hoti. | |
| Phale pana khīṇe neva rukkhassa ārakkhaṃ ṭhapenti, na tattha pattaṃ vā nakhaṃ vā tuṇḍaṃ vā ṭhapenti, atha kho tasmiṃ rukkhe anapekkho hutvā yo yaṃ disābhāgaṃ icchati, so tena sapattabhārova – uppatitvā gacchati. | |
| Evameva ayaṃ bhikkhu nissaṅgo nirapekkhoyeva pakkamati. | |
| Tena vuttaṃ "samādāyeva pakkamatī"ti. | |
| Ariyenāti niddosena. | |
| Ajjhattanti sake attabhāve. | |
| Anavajjasukhanti niddosasukhaṃ. |