Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 27 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 27 комментарий Далее >>
Закладка

Te sabbepi kāyaparihārikāpi honti kucchiparihārikāpi. Kathaṃ? Ticīvaraṃ tāva nivāsetvā pārupitvā ca vicaraṇakāle kāyaṃ pariharati posetīti kāyaparihārikaṃ hoti, cīvarakaṇṇena udakaṃ parissāvetvā pivanakāle khāditabbaphalāphalaggahaṇakāle ca kucchiṃ pariharati posetīti kucchiparihārikaṃ hoti. Pattopi tena udakaṃ uddharitvā nahānakāle kuṭiparibhaṇḍakaraṇakāle ca kāyaparihāriko hoti, āhāraṃ gahetvā bhuñjanakāle kucchiparihāriko hoti. Vāsipi tāya dantakaṭṭhacchedanakāle mañcapīṭhānaṃ aṅgapādacīvarakuṭidaṇḍakasajjanakāle ca kāyaparihārikā hoti, ucchucchedananāḷikerāditacchanakāle kucchiparihārikā. Sūcipi cīvarasibbanakāle kāyaparihārikā hoti, pūvaṃ vā phalaṃ vā vijjhitvā khādanakāle kucchiparihārikā. Kāyabandhanaṃ bandhitvā vicaraṇakāle kāyaparihārikaṃ, ucchuādīni bandhitvā gahaṇakāle kucchiparihārikaṃ. Parissāvanaṃ tena udakaṃ parissāvetvā nahānakāle, senāsanaparibhaṇḍakaraṇakāle ca kāyaparihārikaṃ, pānīyaparissāvanakāle teneva tilataṇḍulaputhukādīni gahetvā khādanakāle ca kucchiparihārikaṃ. Ayaṃ tāva aṭṭhaparikkhārikassa parikkhāramattā.

пали Комментарии
Te sabbepi kāyaparihārikāpi honti kucchiparihārikāpi.
Kathaṃ?
Ticīvaraṃ tāva nivāsetvā pārupitvā ca vicaraṇakāle kāyaṃ pariharati posetīti kāyaparihārikaṃ hoti, cīvarakaṇṇena udakaṃ parissāvetvā pivanakāle khāditabbaphalāphalaggahaṇakāle ca kucchiṃ pariharati posetīti kucchiparihārikaṃ hoti.
Pattopi tena udakaṃ uddharitvā nahānakāle kuṭiparibhaṇḍakaraṇakāle ca kāyaparihāriko hoti, āhāraṃ gahetvā bhuñjanakāle kucchiparihāriko hoti.
Vāsipi tāya dantakaṭṭhacchedanakāle mañcapīṭhānaṃ aṅgapādacīvarakuṭidaṇḍakasajjanakāle ca kāyaparihārikā hoti, ucchucchedananāḷikerāditacchanakāle kucchiparihārikā.
Sūcipi cīvarasibbanakāle kāyaparihārikā hoti, pūvaṃ vā phalaṃ vā vijjhitvā khādanakāle kucchiparihārikā.
Kāyabandhanaṃ bandhitvā vicaraṇakāle kāyaparihārikaṃ, ucchuādīni bandhitvā gahaṇakāle kucchiparihārikaṃ.
Parissāvanaṃ tena udakaṃ parissāvetvā nahānakāle, senāsanaparibhaṇḍakaraṇakāle ca kāyaparihārikaṃ, pānīyaparissāvanakāle teneva tilataṇḍulaputhukādīni gahetvā khādanakāle ca kucchiparihārikaṃ.
Ayaṃ tāva aṭṭhaparikkhārikassa parikkhāramattā.