| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Sātthaṃ sabyañjananti yassa hi yāgubhattaitthipurisādivaṇṇanā nissitā desanā hoti, na so sātthaṃ deseti. Bhagavā pana tathārūpaṃ desanaṃ pahāya catusatipaṭṭhānādinissitaṃ desanaṃ deseti. Tasmā "sātthaṃ desetī"ti vuccati. Yassa pana desanā ekabyañjanādiyuttā vā sabbaniroṭṭhabyañjanā vā sabbavissaṭṭhasabbaniggahītabyañjanā vā, tassa damiḷakirāsavarādimilakkhūnaṃ bhāsā viya byañjanapāripūriyā abhāvato abyañjanā nāma desanā hoti. Bhagavā pana – |
| пали | русский - khantibalo | Комментарии |
| Sātthaṃ sabyañjananti yassa hi yāgubhattaitthipurisādivaṇṇanā nissitā desanā hoti, na so sātthaṃ deseti. | "с [общим] смыслом и с подробностями": тот, чьё наставление опирается на комментарии о каше, еде, женщинах, мужчинах и прочем, объясняет не со смыслом. |
также переведено тут https://tipitaka.theravada.su/p/173462 Все комментарии (1) |
| Bhagavā pana tathārūpaṃ desanaṃ pahāya catusatipaṭṭhānādinissitaṃ desanaṃ deseti. | Но Благословенный, отбросив такого рода наставление, даёт наставление, опирающееся на четыре способа установления памятования и прочее. | |
| Tasmā "sātthaṃ desetī"ti vuccati. | Поэтому говорит "учит со смыслом". |
из этого следует, что sātthaṃ означает "с пользой", "с полезным"? Все комментарии (1) |
| Yassa pana desanā ekabyañjanādiyuttā vā sabbaniroṭṭhabyañjanā vā sabbavissaṭṭhasabbaniggahītabyañjanā vā, tassa damiḷakirāsavarādimilakkhūnaṃ bhāsā viya byañjanapāripūriyā abhāvato abyañjanā nāma desanā hoti. | ||
| Bhagavā pana – |