| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Kāyanutthāti katamāya nu kathāya sannisinnā bhavathāti attho. "Kāya netthā"tipi pāḷi, tassā katamāya nu etthāti attho. "Kāya notthā"tipi pāḷi, tassāpi purimoyeva attho. Antarā kathāti kammaṭṭhānamanasikārauddesaparipucchādīnaṃ antarā aññā ekā kathā. Vippakatāti mama āgamanapaccayā apariniṭṭhitā sikhaṃ appattā. Atha bhagavā anuppattoti atha etasmiṃ kāle bhagavā āgato. Dhammī vā kathāti dasakathāvatthunissitā vā dhammī kathā. Ariyo vā tuṇhībhāvoti ettha pana dutiyajjhānampi ariyo tuṇhībhāvo mūlakammaṭṭhānampi. Tasmā taṃ jhānaṃ appetvā nisinnopi, mūlakammaṭṭhānaṃ gahetvā nisinnopi bhikkhu ariyena tuṇhībhāvena nisinnoti veditabbo. |
| пали | Комментарии |
| Kāyanutthāti katamāya nu kathāya sannisinnā bhavathāti attho. | |
| "Kāya netthā"tipi pāḷi, tassā katamāya nu etthāti attho. | |
| "Kāya notthā"tipi pāḷi, tassāpi purimoyeva attho. | |
| Antarā kathāti kammaṭṭhānamanasikārauddesaparipucchādīnaṃ antarā aññā ekā kathā. | |
| Vippakatāti mama āgamanapaccayā apariniṭṭhitā sikhaṃ appattā. | |
| Atha bhagavā anuppattoti atha etasmiṃ kāle bhagavā āgato. | |
| Dhammī vā kathāti dasakathāvatthunissitā vā dhammī kathā. | |
| Ariyo vā tuṇhībhāvoti ettha pana dutiyajjhānampi ariyo tuṇhībhāvo mūlakammaṭṭhānampi. | |
| Tasmā taṃ jhānaṃ appetvā nisinnopi, mūlakammaṭṭhānaṃ gahetvā nisinnopi bhikkhu ariyena tuṇhībhāvena nisinnoti veditabbo. |